MS. Chandra Shum Shere c.197(2)
MSS. Chandra Shum Shere c.
Contents
Summary of Contents: A paper manuscript of Raghudeva Nyāyālaṃkāra's Dravyasārasaṅgraha, a subcommentary on Udayana's Kiraṇāvalī, in its turn a commentary on Praśastapāda's Padārthadharmasaṃgraha.
, Dravyasārasaṅgraha Rubric: [1v1] śrīgaṇeśāya namaḥ ||
Incipit: [1v1] yattādātmyaspuṭaparicayotpādanāyārddhadehaṃ gaurī prāptā harir api yadīyārddhadehaṃ jahāra | atyuddāmā
[1v2]parimitaguṇagrāmam īśaṃ tam ādyaṃ vaṃde yasmād amalamatibhiḥ prāpyate mokṣalakṣmīḥ | 1 || raghudevakṛtadravyasārasaṃgrahalocanaiḥ
[1v3] saṃtaś caraṃtu niḥśaṃkaṃ siddhāṃtasiddhavartmasu 2 || atra sakalaśiṣṭair graṃthādau maṃgalasyopanibaddhatvād ādau maṃgalaphalaṃ vicāryate
[1v2]parimitaguṇagrāmam īśaṃ tam ādyaṃ vaṃde yasmād amalamatibhiḥ prāpyate mokṣalakṣmīḥ | 1 || raghudevakṛtadravyasārasaṃgrahalocanaiḥ
[1v3] saṃtaś caraṃtu niḥśaṃkaṃ siddhāṃtasiddhavartmasu 2 || atra sakalaśiṣṭair graṃthādau maṃgalasyopanibaddhatvād ādau maṃgalaphalaṃ vicāryate
Explicit: (section) [19v8] nīlādeḥ svasminn api satvena tatra samavāyena nīlāpattivāraṇāya janyasatvā
Incipit: (section) [22r1] kalpanāpekṣayā samavāyānaṃtyakalpanāyā evocitatvāt_
Final rubric: [155v4] || cha || || ❀ || || iti śrīrucida
[155v5]ttaviracite ciṃtāmaṇiprakāśe 'numānaparichedaḥ samāptā || cha || || cha || || cha ||
[155v5]ttaviracite ciṃtāmaṇiprakāśe 'numānaparichedaḥ samāptā || cha || || cha || || cha ||
Explicit: [25v7] yadi dhvaṃ
[25v8]sāpratiyogitvamātraṃ tac ca sāmānyenānupapannaṃ upadarśitarītyotpannasya sāmānyasya dhvaṃsavadānaṃtyābhyupagamād iti vācyaṃ | utpaṃnnabhāvasya vi
[25v8]sāpratiyogitvamātraṃ tac ca sāmānyenānupapannaṃ upadarśitarītyotpannasya sāmānyasya dhvaṃsavadānaṃtyābhyupagamād iti vācyaṃ | utpaṃnnabhāvasya vi
Language(s): Sanskrit.
Class: subcommentary
Physical Description
Form: pothī
Support: Paper.
10.5 × 23 cm.
Extent: 23 ff.
Foliation: Devanāgarī numerals, mid-right margin, verso.
Foliation: Arabic numerals, top right margin, recto.
Condition
Incomplete, in good condition. Extant folios: 1-19, 22-25.
Layout
8 lines per page.
Hand(s)
Devanāgarī in black ink.
Additions: On folio 1r, in a later hand: 23; in a modern hand: raghude° dravyasārasaṃgraha 25; on the upper margin, the Āśutoṣa inventory number 4347 in Devanāgarī in blue ink.
Binding
Cardboard cover, library binding.
History
Origin: 18th-19th century.
Provenance and Acquisition
Donated by Shum Shere, Chandra Mahārāja Chandra Shamsher Jang Bahadur Rana in 1909.
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card, for admissions procedures contact Bodleian Libraries' Admissions Office.
Bibliography
Descriptions of the manuscript
manuscripthttp://zotero.org/users/5493666/items/KU4TYAUH Index Catalogue of MSS. Chandra Shum Shere by T. Gambier Parry. Revised and Completed by E. H. Johnston [unpublished handlist] ; OxfordFunding of Cataloguing
Andrew W. Mellon Foundation