A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Wilson 466

MSS. Wilson

NOTE: This record has yet to be fully checked.

Pariśiṣṭas of the Sāma-veda, 19th cent.?

Contents

Twenty pariśiṣṭas of the Sāma-veda

Language(s): Sanskrit.

1. [fols. 1v-7]

Sāmagānāṃ Chandas, a compilation on metre, in eight sections.

Explicit: chaṃdovid eva vipras tu dharmatas tadguṇāśritaḥ | chaṃdasām eti sālokyam amṛtatvaṃ ca gacchatīty āha bhagavān Gārgyo Gārgya ǁ 4 ǁ iti Sāmagānāṃ chaṃdaḥ samāptaṃ
2. [fols. 7v-9]

Kratusaṃgraha, a treatise on sacrifice.

Incipit: śrigaṇeśāya namaḥ | athāgniṣṭomasaṃsthena jyotiṣṭomena yo yajet
Explicit: iti Kratusaṃgrahapariśiṣṭaṃ samāptaṃ |
3. [fols. 9-11]

Viniyogasaṃgraha, in thirty-three verses.

Incipit: oṃ namaḥ Sāmavedāya | atha viniyogasaṃgrahaḥ | brāhmaṇaprathamādhyāye maṃtrāṇāṃ vinigojanaṃ | atrādau vṛta udgātā mahad ityādikaṃ japet ǁ 1 ǁ
4. [fols. 11-13]

Somotpatti

Incipit: Agnihotraṃ hutāsīnam Gārgyavṛddhaṃ mahāmuniṃ | vinayenopasaṃkramya Bhāguriḥ paripṛcchati ǁ 1 ǁ
Explicit: iti Somotpattiḥ samāptā |
5. [fols. 13-34]

Naigeyānām ṛkṣu ārṣaṃ and daivatam, being Anukramaṇis of the rṣi and deity of the Sāmans.

6. [fols. 34-35v]

Vṛṣotsargapariśiṣṭa, treating of the ceremonies to be observed at the liberation of a bull.

Incipit: Kārttikyāmayane caiva phālgunyām aṣṭakāsu ca | āṣāḍhyāṃ viṣuce caiva pauṣe aśvayugasya ca ǁ 1 ǁ
Explicit: iti ha smāha Kātyāyanaḥ Kātyāyanaḥ | 3 | śloka | 23 | iti Vṛṣotsargapariṣṭaṃ śiṣṭaṃ | samāptaṃ |
7. [fols. 35v-36]

Upacāra, in six verses.

Incipit: vāmadakṣiṇayoḥ pāṇyoḥ pādor janvoḥ kaṭidvaye | nabhau hṛdi gale hāhvor mukhe ’kṣṇo mūrddhani ṣoḍaśī ǁ 1ǁ
Explicit: ity Upacārapariśiṣṭaṃ taṃ |
8. [fols. 36-37]

Snānavidhi,

Explicit: iti Snānavidhiḥ samāptaḥ |
9. [fols. 37-38]

Prauṣṭhapada, an account of the sacrifice in that month.

Incipit: prauṣṭhapadaśuklapakṣe hastenācāryaḥ saśiṣyaḥ prāṅmukha udaṅmukho vā grāmān niṣkramya yathāvidhi bhuvy udake snātvā kauśāt sapta ṛṣīṃ sthale ’vasthāpya gaṃdhamālyādibhiḥ saṃpūjya nābhidadhna udake ’vasthāya saśiṣya oṃkāro mahāvyāhṛtayo gāyatrī brahmāvedād, &c. |
Explicit: iti Prauṣṭhapada samāptaḥ |
10. [fols. 38v-46]

Śrautaprāyaścitta, penances for errors in Śrauta rites.

Incipit: sāmavedāya | prāyaścittāni vakṣye ’yam kratuvaiguṇyaśāṃte |
11. [fols. 46-47v]

Śrautahoma, a brief account of the homa offering according to Śauta rites.

Explicit: iti Śrautahomapariśiṣṭaṃ samāptaṃ |
12. [fols. 47v-48v]

Pakṣahomasamasyavidhāna

Incipit: atha yadi pakṣahomān samasya kuryāt pratipaddivase sāyamām ārabhya caturdaśyāḥ sāyaṃ, &c
Explicit: iti Pakṣahomasamasyavidhanāṃ samāptaṃ |
13. [fols. 48v-49]

Aupavasathika;

Incipit: upāvṛttas tu pāpebhyo yasya vāso guṇaiḥ saha | upavāsaḥ sa vijñeyaḥ sarvabhogavivarjjitaḥ ǁ 1 ǁ
Explicit: ity Aupayasathikaṃ pariśiṣṭaṃ samāptaṃ |
14. [fols. 49-50]

Smārtahoma, an account of the homa offering according to gṛhya rites.

Incipit: atha gṛhye ’gnau | atha paścād Agner bhūmau nyaṃcau pāṇī pratiṣṭāpyedaṃ bhūmer bhajā iti vasvaṃtaṃ |
Explicit: iti Smārttahomapariśiṣṭaṃ samāptaṃ |
15. [fols. 50-50v]

The Homadravyaparimāṇa.

Incipit: dravaṃ stuveṇa hotavyaṃ pāṇinā kaṭhinaṃ haviḥ | karṣamātraṃghṛtaṃ home śukrimānnaṃ payaḥ smṛtaṃ |
Explicit: iti Homadravyaparimāṇapariśiṣṭaṃ samāptaṃ |
16. [fols. 50v-51]

Smārtahoma, a metrical pariśiṣṭa, of similar contents to 14.

Incipit: dravyādidevatā vakṣye dānasaṃpūrṇasiddhaye | abhayaṃ śarvadaivatyam bhūmir vai vighnadevatā ǁ 1ǁ
Explicit: Smārttahomasya pariśiṣṭaṃ samāptaṃ |
17. [fols. 51v-52]

Pravāsa;

Incipit: pravasata uddharaṇa |
Explicit: iti Pravāsapariśiṣṭaṃ samāptaṃ |
18. [fols. 52-52v]

Annaprāśana;

Incipit: athāṃnaprāśanaṃ | ṣaṣṭe māsi puṇye ’hni kumārasyāṃnaprāśanaṃ |
Explicit: ity Aṃnaprāśanaṃ |
19. [fols. 52v-53v]

Ādhānakārikā, identical with the āvasathyādhānavidhi of MS. Wilson 375 (8).

Explicit: ity Ādhānakārikā samāptā | śrīrādhāmodanmohano jayatitarāṃ |
20. [fols. 54-54]

Adhānavidhi;

Incipit: śrigaṇeśāya namaḥ | ādhānavidhiṃ vyākhyāsyamas |
Explicit: ity Ādhānapariśiṣṭaṃ samāptaṃ | śubhaṃ bhavatu |

Physical Description

Form: pothī
Support: Paper.
Extent: i + 54 + i
Dimensions (binding): 24.1 × 12.7 cm.

Hand(s)

Devanāgarī.

History

Origin: 19th cent.?

probably about the beginning of the 19th century.

Provenance and Acquisition

The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 857 (1–20), pp. 2-4

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 857 (1–20), pp. 2-4

Funding of Cataloguing

We Are Our History