Twenty pariśiṣṭas of the Sāma-veda
Language(s): Sanskrit.
1. [fols. 1v-7]
Sāmagānāṃ Chandas, a compilation on metre, in eight sections.
Explicit: chaṃdovid eva vipras tu dharmatas tadguṇāśritaḥ | chaṃdasām eti sālokyam amṛtatvaṃ ca gacchatīty āha bhagavān Gārgyo Gārgya ǁ 4 ǁ iti Sāmagānāṃ chaṃdaḥ samāptaṃ
2. [fols. 7v-9]
Kratusaṃgraha, a treatise on sacrifice.
Incipit: śrigaṇeśāya namaḥ | athāgniṣṭomasaṃsthena jyotiṣṭomena yo yajet
Explicit: iti Kratusaṃgrahapariśiṣṭaṃ samāptaṃ |
3. [fols. 9-11]
Viniyogasaṃgraha, in thirty-three verses.
Incipit: oṃ namaḥ Sāmavedāya | atha viniyogasaṃgrahaḥ | brāhmaṇaprathamādhyāye maṃtrāṇāṃ vinigojanaṃ | atrādau vṛta udgātā mahad ityādikaṃ japet ǁ 1 ǁ
4. [fols. 11-13]
Somotpatti
Incipit: Agnihotraṃ hutāsīnam Gārgyavṛddhaṃ mahāmuniṃ | vinayenopasaṃkramya Bhāguriḥ paripṛcchati ǁ 1 ǁ
Explicit: iti Somotpattiḥ samāptā |
5. [fols. 13-34]
Naigeyānām ṛkṣu ārṣaṃ and daivatam, being Anukramaṇis of the rṣi and deity of the Sāmans.
6. [fols. 34-35v]
Vṛṣotsargapariśiṣṭa, treating of the ceremonies to be observed at the liberation of a bull.
Incipit: Kārttikyāmayane caiva phālgunyām aṣṭakāsu ca | āṣāḍhyāṃ viṣuce caiva pauṣe aśvayugasya ca ǁ 1 ǁ
Explicit: iti ha smāha Kātyāyanaḥ Kātyāyanaḥ | 3 | śloka | 23 | iti Vṛṣotsargapariṣṭaṃ śiṣṭaṃ | samāptaṃ |
7. [fols. 35v-36]
Upacāra, in six verses.
Incipit: vāmadakṣiṇayoḥ pāṇyoḥ pādor janvoḥ kaṭidvaye | nabhau hṛdi gale hāhvor mukhe ’kṣṇo mūrddhani ṣoḍaśī ǁ 1ǁ
Explicit: ity Upacārapariśiṣṭaṃ taṃ |
8. [fols. 36-37]
Snānavidhi,
Explicit: iti Snānavidhiḥ samāptaḥ |
9. [fols. 37-38]
Prauṣṭhapada, an account of the sacrifice in that month.
Incipit: prauṣṭhapadaśuklapakṣe hastenācāryaḥ saśiṣyaḥ prāṅmukha udaṅmukho vā grāmān niṣkramya yathāvidhi bhuvy udake snātvā kauśāt sapta ṛṣīṃ sthale ’vasthāpya gaṃdhamālyādibhiḥ saṃpūjya nābhidadhna udake ’vasthāya saśiṣya oṃkāro mahāvyāhṛtayo gāyatrī brahmāvedād, &c. |
Explicit: iti Prauṣṭhapada samāptaḥ |
10. [fols. 38v-46]
Śrautaprāyaścitta, penances for errors in Śrauta rites.
Incipit: sāmavedāya | prāyaścittāni vakṣye ’yam kratuvaiguṇyaśāṃte |
11. [fols. 46-47v]
Śrautahoma, a brief account of the homa offering according to Śauta rites.
Explicit: iti Śrautahomapariśiṣṭaṃ samāptaṃ |
12. [fols. 47v-48v]
Pakṣahomasamasyavidhāna
Incipit: atha yadi pakṣahomān samasya kuryāt pratipaddivase sāyamām ārabhya caturdaśyāḥ sāyaṃ, &c
Explicit: iti Pakṣahomasamasyavidhanāṃ samāptaṃ |
13. [fols. 48v-49]
Aupavasathika;
Incipit: upāvṛttas tu pāpebhyo yasya vāso guṇaiḥ saha | upavāsaḥ sa vijñeyaḥ sarvabhogavivarjjitaḥ ǁ 1 ǁ
Explicit: ity Aupayasathikaṃ pariśiṣṭaṃ samāptaṃ |
14. [fols. 49-50]
Smārtahoma, an account of the homa offering according to gṛhya rites.
Incipit: atha gṛhye ’gnau | atha paścād Agner bhūmau nyaṃcau pāṇī pratiṣṭāpyedaṃ bhūmer bhajā iti vasvaṃtaṃ |
Explicit: iti Smārttahomapariśiṣṭaṃ samāptaṃ |
15. [fols. 50-50v]
The Homadravyaparimāṇa.
Incipit: dravaṃ stuveṇa hotavyaṃ pāṇinā kaṭhinaṃ haviḥ | karṣamātraṃghṛtaṃ home śukrimānnaṃ payaḥ smṛtaṃ |
Explicit: iti Homadravyaparimāṇapariśiṣṭaṃ samāptaṃ |
16. [fols. 50v-51]
Smārtahoma, a metrical pariśiṣṭa, of similar contents to 14.
Incipit: dravyādidevatā vakṣye dānasaṃpūrṇasiddhaye | abhayaṃ śarvadaivatyam bhūmir vai vighnadevatā ǁ 1ǁ
Explicit: Smārttahomasya pariśiṣṭaṃ samāptaṃ |
17. [fols. 51v-52]
Pravāsa;
Incipit: pravasata uddharaṇa |
Explicit: iti Pravāsapariśiṣṭaṃ samāptaṃ |
18. [fols. 52-52v]
Annaprāśana;
Incipit: athāṃnaprāśanaṃ | ṣaṣṭe māsi puṇye ’hni kumārasyāṃnaprāśanaṃ |
Explicit: ity Aṃnaprāśanaṃ |
19. [fols. 52v-53v]
Ādhānakārikā, identical with the āvasathyādhānavidhi of MS. Wilson 375 (8).
Explicit: ity Ādhānakārikā samāptā | śrīrādhāmodanmohano jayatitarāṃ |
20. [fols. 54-54]
Adhānavidhi;
Incipit: śrigaṇeśāya namaḥ | ādhānavidhiṃ vyākhyāsyamas |
Explicit: ity Ādhānapariśiṣṭaṃ samāptaṃ | śubhaṃ bhavatu |