MS. Wilson 72
MSS. Wilson
NOTE: This record has yet to be fully checked.
Gobhila Gṛhya Sūtra with the commentary of Nārāyaṇa, 18th cent.?
Contents
Summary of Contents: The Gobhila Gṛhya Sūtra of the Sāma-veda, with the commentary of Nārāyaṇa, son of Mahābala, grandson of Rāma, great-grandson of Vyāsa.
Language(s): Sanskrit.
Incipit: [1v] śrīgurubhyo namaḥ | āsīne caṃdramaulau nagapatisutayā sākam udvāhakāle | karttuṃ yā niaṃgalārthaṃ tilakam upagatā bhrāṃtahastā lalāṭe | nīte śoṣaṃ smarārer nayanahutabhiyā caṃdane jātahāśā | sā devī viśvavaṃdyā diśatu śubhavidhau maṃgalaṃmaṃgalā vaḥ ‖ 1 ‖ viśvasya kāraṇaṃ Viṣṇuṃ praṇamya kriyate mayā | Gṛhyākhyāyāḥ smṛter bhāṣyaṃ vivekārtham amedhasāṃ ‖ 2 ‖
Explicit: [125] atra ślokā bhavaṃti | prathitāyāśokaśirasaḥ srag ivālaṃkṛtiḥ kṛtaḥ ‖ 1 ‖ āsīd Vatsasagotro ’syāṃ brāhmaṇo brāhmaṇāgraṇīḥ | Vyāsabhidhāna chaṃdoga sākṣād Vyāsa ivāparaḥ ‖ 2 ‖ tasya putro ’nurūpo ’bhūd Rāmadeva iti smṛtaḥ | viditaḥ sarvalokeṣu Rāmadeva ivāparaḥ ‖ 3 ‖ Mahāhalas tu vikhyāto Rāmadevaruto ’bhavat | yasya kīrttimataḥ kīrtti glānim adyāpi narchati ‖ 4 ‖ Nārāyaṇākhyas tasyāpi Nārāyaṇaparāyaṇaḥ | putro Mahābalasyābhūt sadā svādhyāyavatsalaḥ ‖ 5 ‖ tena saṃdehanāśāya karmanāṃ tuṣṭikṛtsanāṃ | Gobhilācāryagītāyāḥ smṛteḥ bhāṣyam idaṃ kṛtaṃ ‖ 6 ‖ tad etad vijitadveṣair viprair madhyasthavṛttibhiḥ | chalāgrahau vihāyāsad grāhyaṃ madanukaṃpayā ‖ 7 ‖ na cātrātīva karttavyaṃ doṣadṛṣṭiparaṃ manaḥ | doṣo hy avidyamāno ’pi taccintānāṃ prakāśate ‖ 8 ‖ svābhiprayeṇa hi mayā kiṃcid apy atra neritaṃ | graṃthāṃtarāṇi cālocya nibaṃdhāṃś ca pṛthagvidhān ‖ 9 ‖ yad atra sādhu tat sādhu yac cāsādhu kvacit kṛtaṃ | satām āsyābjasaṃyogāt sādhu tad bhavati dhruvaṃ ‖ 10 ‖ nadīpateḥ payaḥ pūrvam asvādhutvān na pīyate | balāhakamukhaspṛṣṭaṃ tad etat sādhutām iyāt ‖ 11 ‖ sādhv apy aeādhutāṃ gacchet asatāṃ mukhasaṃgamāt | āsādyābdhim apeyaṃ syāt saridambu susādhv api ‖ 12 ‖ atra ślokasahasrāṇi catvāry aṣṭau śatāni ca | ślokāḥ paṃcadaśetīyaṃ saṃkhyā Nārāyaṇoditā ‖ 13 ‖ kuvalayadalabarhiṇāṃ bhodacaṃdrārddha-bhṛtkaṃṭhāsitabhinnāṃjanāliktavyaṃ mitināṃjalispṛṣe kanakakamalakeśarāgryodyapītāṃbarodbhāsitāṃgāya bhaktyā natāṃgārttividhvaṃsine | suraripanidhanodyasā-rātivakṣaḥśiromāṃsamedovasāśoṇitākṣogṛvaktrāya pṛthvībhṛte bhavajaladhitaraṃgalīlākulibhūtadṛkśrotravaktṛ-syajaṃtoṣṇavīvācyutānaṃdagoviṃdanāmne namaḥ ‖ 14 ‖
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 125 + ii
Dimensions (binding): 32.4 × 19.4 cm.
Hand(s)
Devanāgarī.
History
Origin: 18th cent.?
f. 125: māghaśuklapaṃcamyāṃ bhaumavāsare | The year is not given, but it must have been, as the Bodl. catal., p. 365a, says, the end of the 18th century.
Provenance and Acquisition
The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1033, p. 86
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1033, p. 86
Funding of Cataloguing
We Are Our History