MS. Wilson 263
MSS. Wilson
NOTE: This record has yet to be fully checked.
Lakṣmīvallabha’s Kalpadrumakalikā, A. D. 1783.
Contents
The Kalpadrumakalikā of Lakṣmīvallabha, being a commentary on the first part of the Kalpasūtra of Bhadrabāhu, the Jinacaritra
Language(s): Sanskrit.
Incipit: [1v] śrīparamātmane namaḥ | śrīvarddhamānasya jineśvarasya | jayaṃtu sadvākyasudhāpravāhāḥ | yeṣāṃ śrutisparśanajaprasatter | bhavyā bhaveyuḥ vimalātmalāsaḥ ǁ 1 ǁ śrīgautamo gaṇadharaḥ prakaṭaprabhāvaḥ | sallaścisiddhinidharaṃcitavākprahaṃdhaḥ | vighnāṃdha-kāraharaṇe taraṇiprakāśaḥ ǁ sāhāyyakṛd bhavatu me jinavīraśiṣyaḥ ǁ 2 ǁ kalpadrukalpasūtrasya sadarthaphalahetave | kraturājyeva sadyogyā kalikeyaṃ prakāśyate ǁ 3 ǁ śrīkalpasūtrasya gaṃbhīrārthasya śrīguruprasādāt artha kriyate | yathā caitramāse kokilā madhuraṃ vakti | tatra sahakāramaṃjarīkāraṇaṃ | yac ca rajaḥ sūryamaṃḍalam āchādayati | tatra pavanasya mahātmyaṃ | yac ca maṃḍūko mahābhujaṃgasya vadanaṃ cuṃhati tatra maṇeḥ prabhāvaḥ | tathā mādṛśo maṃdabuddhiḥ śrīkalpasiddhāntārthaṃ prakaṭaṃ vadati | tatra jñānadātṛṇāṃ guruṇām eva prasādaḥ |
Explicit: [201v] śrīkalpasūtravaranāmama hāgamasya gūḍhārthabhāvasahitasya manoharasya lakṣmīnidher vihitavallabhakābhitasya vyākhyānam āpa kīla paṃcamam atra pūrtti 5 iti śrīmahāvīraprabhusaṃvaṃdha saṃpūrṇaṃ |
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 202 + ii
Dimensions (binding): 25.4 × 14.0 cm.
Hand(s)
Devanāgarī.
History
Origin: A. D. 1783.
f. 202: saṃvat 1839 ⟨1783⟩ madena vaisāśasudi | A few traces of the old style of writing the e make it probable that this is a direct copy of a fairly old MS.
Provenance and Acquisition
The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1341, pp. 206-207
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1341, pp. 206-207
Funding of Cataloguing
We Are Our History