A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Wilson 371

MSS. Wilson

NOTE: This record has yet to be fully checked.

Kṣamākalyāṇa’s Jīvavicāraprakaraṇavṛtti, &c., A. D. 1821, 1782?

Contents

Four Jaina tracts

Language(s): Sanskrit.

Physical Description

Form: pothī
Support: Paper.
Extent: i + 48 + i
Dimensions (binding): 28.9 × 14.9 cm.

Hand(s)

Devanāgarī; 4 has all the Jaina characteristics.

none is given for 1, 2, or 3. At the end of 4, on f. 48, there is this notice: līṣataṃ Jatīsatītasobhāgajī ajīgaṃjamadhye gaṃgakināre | śrīciṃtāmaṇajīprasādataḥ dasakatjatīsuṃdaravijaiyakena liṣā satyachaiḥ | This Cintāmaṇijī can hardly be identical with the one in Weber, Catal., II, 788.

History

Origin: A. D. 1821, 1782?

for 1 see f. 22: saṃvat 1877 ⟨1821⟩ āṣāḍhe kṛṣṇe pakṣe amāvāsyāṃ | 2 and 3 are undated: probably both belong to the close of the 18th, or more likely the beginning of the 19th century.

Provenance and Acquisition

The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.

MS. Wilson 371(1) [fols 1v-21v]

Contents

Summary of Contents: The Jīvavicāraprakaraṇavṛtti of Kṣamākalyāna, pupil of Jinalābhasūri, who was pupil of Jinabhaktisūri, being a commentary on the Jīvavicāra of Śantisūri (part 2), composed in a. d. 1794.

Language(s): Sanskrit

Incipit: śrīsiddhacakrāya namaḥ | dhyātvā jainaṃ mahaḥ śrīmat sadguruṃ praṇipatya ca | vṛttiṃ Jīvavicārasya kurve saṃkṣepataḥ sphuṭāṃ ǁ 1 ǁ iha hi saṃsārasāgare nimaj. jatāṃ jaṃtūnām upakārāya pravahaṇakalpaṃ tattvopadeśaṃ dātukāmaḥ śrīśāntisūris tāvat sveṣṭadevapraṇatipūrvikām abhidheyādisūcikām ādimāṃ gāthām āha |
Explicit: iti Jīvavicāralaghuvṛttiḥ | vṛhadvṛtyādikaṃ tv asya yady apy asti purātanaṃ | tathāpi sukhabodhārthaṃ vṛttikeyaṃ vinirmitā ǁ 1 ǁ pramādād vā mater māṃdyāt proktam utsūtram atra yat | tan mithyā duṣkṛtaṃ me ’stu śodhanīyaṃ ca dhīdhanaiḥ ǁ 12 ǁ saṃvad vyomaśilīmukhāṣṭavasudhā 1850 (= a. d. 1794) saṃkhye | nabasye site pakṣe pāvanasaptamlsudivase Vīkādinerābhidhe iṃge śrīmati pūrṇatām abhajata vyākhyā subodhany asau samyak śrījinacaṃdrasūrimunipe gacheśatāṃ vibhrati ǁ 3 ǁ śrīmaṃto Jinabhaktisūriguravaś Cāṃdre kule jajñire tachiṣyā Jinalābhasūrimunipāḥ śrīprītitaḥ sāgarāḥ tachiṣyā ’mṛtadharmavācakavarās teṣāṃ vineyaḥ Kṣamākalyānaḥ svaparopakāravidhaye ’kārṣid imāṃ vṛttīkāṃ ǁ 4 ǁ iti śrījivavicāraprakaraṇavṛttiḥ sadbhir vācyamānā ciraṃ naṃdātāt |

MS. Wilson 371(2) [fols 23-24v]

Contents

The Jīvavicāraprakaraṇa, consisting of 51 verses in Jaina Prākrit, complete, fairly accurate.

Language(s): Sanskrit

MS. Wilson 371(3) [fols 25-29v]

Contents

The Jinadharma, a very short manual of Jaina metaphysics and ethics.

Language(s): Sanskrit

Incipit: oṃ namaḥ | kraṃdanavilepanādilakṣaṇaṃ ārttaṃ | vadhādilakṣaṇaṃ raudraṃ | ayodhyāne (in a later hand) | vadhyate ’ṣṭavidhena hetubhūtena tad baṃdhanaṃ rāgadveṣarūpaṃ snehābhyaktaśarīrasya reṇunā śiṣyate yathā gātraṃ rāgadveṣāktinasya karmabaṃdho bhavaty evaṃ ǁ 2 ǁ
Explicit: sādhvādīnaṃ guṇaślāghayā akaranaṃ ǁ 5 ǁ navapratibuddhaśrāddhādeḥ sthiratāyā akaraṇaṃ ǁ 6 ǁ sādharmikāṇāṃ vātsalyasyā ’karaṇaṃ ǁ 7 ǁ sati sāmarthye jinaśāsanasya prabhāvanāyā akaraṇaṃ ǁ 8 ǁ

MS. Wilson 371(4) [fols 30-48]

Contents

Summary of Contents: The Paryūṣaṇāṣṭāhnikāvyākhyā, being a commentary in Hindustānī on the Paryūṣaṇāṣṭāhnikā. The text isnot quoted atlength, so that practically the Sanskrit is reduced to the beginning and end.

Language(s): Sanskrit and Hindī.

Incipit: smṛtvā Pārśvasahasrāṃsubhavyapaṃkajabodhakaṃ | Paryūṣaṇāṣṭāhnikāyā vyākhyānaṃ likhyate mayā ǁ 1 ǁ iha ca yathā hatasakalakaṭhinakarmamarmaṇi ihāmutravihitaprabhūtaśarmaṇi dhṛtalokottaranarmaṇi śrīparyūsaṇāparvaṇi samāgate ǁ 12 ǁ artha |
Explicit: iti saṃpūrṇaṃ saṃvat 1838 (= a. d. 1782) mati phāguṃṇasuṃdī caitraḥ

Additional Information

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1372 (1–4), pp. 220-221

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1372 (1–4), pp. 220-221

Funding of Cataloguing

We Are Our History