A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Wilson 533

MSS. Wilson

NOTE: This record has yet to be fully checked.

Aṣṭamīvratavidhāna, Naipalīyadevatākalyāṇapañcavimśatikā, and Saptabuddhastotra, 18th cent.?

Contents

Language(s): Sanskrit.

1. [fols. 1-74]

The Aṣṭamīvratavidhāna (pp. 1–74), in Sanakrit with a commentary in the Newārī dialect.

Incipit: o namo ratnatrayāya ǁ ǁ namaḥ śrīgurubhyaḥ ǁ ǁ namaḥ śrīmate Amoghapāśalokeśvarāya ǁ ǁ Aṣṭamīvratavidhānam āha ǁ ǁ paṃcaratna. svāṃ. vā. taccho. mātacho. māsa | &c.
Explicit: o ka ka kardana 2 va va vaṃdhana 2 kha kha khādana 2 mama sarvaduṣṭān hana 2 gha gha ghātaya 2 yajamānasya āyur ārogyakāmārthaṃ śāntiṃ kuru puṣṭiṃ kuru rakṣāṃ kuru vajradhara ājñāpayati huṃ 3 phaṭ 3 svāhā ǁ ǁ iti śrīmadamoghapāśasyāṣṭanūvratavidhiḥ samāptā ǁ
2. [fols. 75-111]

The Naipalīyadevatākalyāṇapañcavimśatikā (pp. 75–111), Sanakrit with a commentary in Newārī dialect.

Incipit: namo ratnatrayāya ǁ ǁ śrīmān ādyaḥ Svayaṃbhūr Amitarucir Amoghābhidho ’kṣobhyavuddhaḥ śrīmān Vairocanākhyo maṇibhavamunirāṭ vajrasatvasusatvaḥ ǁ śrīprajñāvajradhātvī sakalaśubhakarī āryatārādikās tāḥ kalyāṇaṃ vaḥ kriyāsuḥ kvacid api saratāṃ tiṣṭhatāṃ naumy ahaṃ tāḥ ǁ 1 ǁ
Explicit: saukhāratyāś ca vaṃgaṃ tad anujanahitaṃ potale prāgamad yaḥ śāṃtau vagrāhadoṣe lalitapuravaraṃ prāviśad devahūtaḥ ǁ sa śrīmān avjapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ kalyāṇaṃ naḥ kriyāt sa kvacid api saratāṃ tiṣṭhatāṃ naumy ahaṃ taṃ ǁ 25 ǁ Then follows the commentary on this paragraph, ending: chalapolapanista sadā kālaṃ namaskāra ǁ 25 ǁ ǁ iti śrīnaipalīyadevatākalyāṇapaṃcaviṃśatikā samāptā ǁ
3. [fols. 111-124]

The Saptabuddhastotra from the Sugata Avadāna (pp. 111–124), nine paragrapha with a commentary in Newārī.

Incipit: namo vuddhāya ǁ namaḥ saptamunibhyaḥ ǁ ǁ utpanno vaṃdhumatyāṃ nṛpativarakule yo vipaśvīti nāmnā yaśpāśīṃtiṃ sahasrāṇy amaranaragurorāghur āsīt prajānāṃ ǁ yenāvāptaṃ jinendraṃ daśavalavalinā pātālāvṛkṣamūle taṃ vaṃde jñānarāśiṃ praśasitasakalaṃ kleśavahniṃ jineṃdraṃ ǁ 1 ǁ
Explicit: stutvā vai sapta vuddhān sakalam upagatān saptasaptārkabhāso Maitreyaṃ cāṣṭamaṃ me tuṣitapuragataṃ bhāvitaṃ lokanāthaṃ ǁ yatpuṇyasaṃprasūtaṃ śubhataraphaladaṃ dehinām eva sarvaṃ chitvā saṃkleśapāśaṃ munaya iva parāṃ nivṛtiṃ saṃprayāṃḍa ǁ 9 ǁ Iṃdraprastharājāna | … uthyaṃ nirvāṇajuyamāla ǁ 9 ǁ iti Sugatāvadānoddhrtaṃ Saptavuddhastotraṃ samāptaṃ ǁ ǁ thuti Saptavuddhayā stotra samāptā ǁ

Physical Description

Form: pothī
Support: Yellow paper. The MS. is written continuously on a single sheet folded to form 125 pages.
Extent: + +
Dimensions (binding): × cm.

Hand(s)

Devanāgarī.

History

Origin: 18th cent.?

probably 18th century.

Provenance and Acquisition

The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1446 (1–3), pp. 256-257

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1446 (1–3), pp. 256-257

Funding of Cataloguing

We Are Our History