A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MSS. Mill 57, 58

MSS. Mill

NOTE: This record has yet to be fully checked.

Jinasena’s Ādipurāṇa, A.D. 1722.

Contents

The Ādipurāṇa, or Triṣaṣṭilakṣaṇamahāpurāṇasaṃgraha, of Jinasena, treating of the life of Ṛṣabha, the first tīrthamkara.

Language(s): Sanskrit.

Incipit: [1v] śrīsāradāya namaḥ | śrījināya namaḥ | oṃ namaḥ siddhebhyaḥ | atha śrījinasenācāryyakṛtaśrīādipurāṇa liṣyate | śrīmate sakalajñānasāmrājyapadavījuṣe | dharmmacakrabhṛte bhartre namaḥ saṃsārabhīmuṣe ǁ 1 ǁ namaḥ stamaḥpaṭachannajagadudyotahetave | jineṃdrāṃśumate tatvapramātābhārabhāsine ǁ 2 ǁ jayaty ajayyamāhātmyaṃ viśāsitakuśāsanaṃ | śāsanaṃ jainam udbhāsi muktilakṣmyekaśāsanaṃ ǁ 3 ǁ

Physical Description

Form: pothī
Support: Paper.
Extent: + +
Dimensions (binding): 29.8 × 17.1 cm.

Hand(s)

Devanāgarī.

58, f. 303v: Makṣūdāvanagare Mahimāpure śreṣṭiśrīmānikacaṃdanaṃdavāgamadhye likhitaṃ paṃ Naṃdarāmajwācanārthaṃ sāhaśrīvulārṣīdāsajī tatpu tṛtīya prathama Kamalaneṃnajī tatputra Udayacaṃda | dutiyaputra Mānikacaṃdajī | tṛtīyaputra sāº-naiṃna-suṣajī tatpu dvau prathama Ratanacaṃda dutiya Motīcaṃda samastaparivārasya pustika idaṃ vācaṇārthaṃ liṣāpitaṃ jñānāvarṇakarmmakṣayārthaṃ | idaṃ sāstraṃ Ādināthapurāṇaṃ vācyamānaṃ vā srūyatāṃ saḥ jiraṃ jiyāt | dīrghāyastu | kalyāṇam astu | śrīr astu | leṣakapaṭhakayo śubhaṃm astu | śrījinadevaprasādāt | Then follow two verses as to the preservation of the book, then a dohā of two verses, then: saṃvat liṣāpitaṃ śrīghratamevaardharajanwiṣe | śrī |

History

Origin: A. D. 1722.

58, f. 303v: śubhasaṃvatsare ’smin śrīnṛpativikramādityarājye saṃvat 1778 ⟨1722⟩ kārttikamāse śukle pakṣe tithau navamyāṃ guruvāsare |

Provenance and Acquisition

The collections of William Hodge Mill were purchased by the Bodleian Library in 1849 and 1858.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1389, pp. 229-230

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1389, pp. 229-230

Funding of Cataloguing

We Are Our History