A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MSS. Hodgson 4, 5

MSS. Hodgson

NOTE: This record has yet to be fully checked.

Aṣṭasāhasrikā Prajñāpāramitā, A.D. 1830.

Contents

The Aṣṭasāhasrikā Prajñāpāramitā, in thirty-two parivartas

Language(s): Sanskrit.

Incipit: 1 oṃ namo bhagavatyai āryyaprajñāpāramitāyai ǁ nivikalpe namas tubhyaṃ Prajñāpāramite ’mite | yā tvaṃ sarvvān avadyāṃgi niravadyai nirīkṣase ǁ &;c.
Explicit: idam avocat bhagavān āttamanas te ca Maitreyapramukhā vodhisatvo mahāsatvā āyuṣmāś ca Subhūtir āyuṣmāṃś ca Śāriputra āyuṣmāś cānaṃdaḥ Śakraś ca devānām indraḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti ǁ ǁ āryyāṣṭasāhasrikāyāṃ Prajñāpārāmitāyāṃ parindanāparivarivartto nāma dvātriṃśattamaḥ ǁ 39 ǁ ǁ samāptā ceyaṃ bhagavaty āryyāṣṭasahasrikā Prajñāpāramitā sarvvatathāgatajananī sarvvavodhisatvapratyekavuddhaśrāvakāṇāṃ mātā dhamudrā dharmmotkā dharmmanābhi dharmmabherī dharmmanetrī dharmmaratnanidhānam akṣayo dharmmakośo dharmmābhityādbhutadarśananakṣatramālā dharmatāparamasarvvasukhahetur iti ǁ sadevamānuṣāsuragandharvvaś ca lokavanditā Prajñāpāramitā samyag udgṛhya dhārayitvā paryyavāpya vācayitvā pravatyaināṃ viharantu sadārthina iti ǁ ǁ

Physical Description

Form: pothī
Support: Paper, mostly yellow.
Extent: + +
Dimensions (binding): 45.1 × 19.1 cm.

Hand(s)

Nepalese.

dānapatiśuvarṇṇapanārimahānagarayā sāntighatasthānayā maitrīpūramahāvihārayā karuṇāpūra sa Cānāḍā ǁ śrīvajrācāryyasarvvārthasidhipramukhaṃ bhāryyā Suvarṇṇalakṣnmī tasya putra śrījagadānanda tasya bhāryyā Cakralākṣmī tasya putra Ratnānanda Karuṇānanda ǁ &c.

History

Origin: A. D. 1830.

śubhasaṃvat 950 ⟨1830⟩ sti vaiśāṣamāsakṛṣṇapakṣapaṃcamyāṃ titthau ǁ tatrāṣādhaṇakṣatra śubhajoge jathā karttṛ muhutre guruvāra saravṛkharāsigate sapitri makrarāsigate caṃdramasi ǁ

Provenance and Acquisition

Presented to the Bodleian Library by Brian Houghton Hodgson in 1837.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1426, pp. 248-249

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1426, pp. 248-249

Funding of Cataloguing

We Are Our History