A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. b. 28

MSS. Sansk. b.

NOTE: This record has yet to be fully checked.

Vālmīki’s Rāmāyaṇa, A. D. 1726?

Contents

The Rāmāyaṇa, by Vālmīki, kāṇḍas 1–6

Language(s): Sanskrit.

Incipit: śrīsītārāmābhyān namaḥ | yasya – rada — ntrādyāḥ pāriṣadyāḥ parāś śataṃ | vighnan nighnanti satataṃ viṣvakṣenan tam āśraye | Rāmāya Rāmabhadrāya Rāmacandrāya vedhase | Raghunāthāya nāthāya Sītāyāḥ pataye namaḥ -----------kūjantaṃ Rāma Rāmeti madhuram madhurākṣaram | āruhya kavitāśākhāṃ vande Vālmīkikokilaṃ | Valmīker mmunisiṃhasya kavitāvanacāriṇaḥ | śṛṇvan Rāmakathānādaṃ ko na yāti parāṃ gatiṃ ǁ 10 ǁ piban satataṃ Rāmacaritāmṛtasāgaram | atṛptas tammunistandaprācetasam akalmaṣaṃ | … śṛṇvan Rāmāyaṇam bhaktyā yaḥ pādaṃ padam eva vā | sa yāti brahmaṇa sthānam brahmaṇā pūjyate sadā | Vālmīkigirisaṃvṛtā Rāmasāgaragāminī | punāti bhuvanam --Rāmāyaṇamahānadī | … paraṃ vyākhyāntam Bharatādibhiḥ parivṛtaṃRāmaṃ bhaje śyāmalaṃ ǁ śubham astu ǁ oṃ ǁ tapasvāddhyāyaniradan tapasvī vāgvidāṃ varaṃ | &c. F. 3: ity ārṣe śrīrāmāyaṇe ādikāvye śrīmatbālakāṇḍe śrīnāradavākye śrīsaṃkṣepo nāma prathamas sargaḥ ǁ

Physical Description

Form: pothī
Support: Palm-leaves, kept together by two boards, a string going through one hole, and a small iron rod through the other.
Extent: + +
Dimensions (binding): × cm.

Condition

a corner of f. 301, and a large piece of f. 348, are lost; f. 356 is damaged. The top and bottom lines are very frequently discoloured and damaged by breaks, as on ff. 1–14, 30, 45, 95, 120–124, 137, &c.

Hand(s)

Grantha.

Kṛṣna, pupil of Rāmacandra, who writes: śrīrāmacandrapādābjaṣaṭpadibhṛtacetasā | Rāmāyaṇam idaṃ śrīmatkṛṣṇena likhitam mudā ǁ … śrīmaty Ayoddhyānagare sabhāyāṃ siṃhāsane mantragaṇābhiṣiktaḥ | Saumitrisitāhanumatsametaḥ śrīkāmacandraḥ śrīyam ātanotu ǁ

History

Origin: A. D. 1726?

f. 354vparābhavasaṃvatsaraṃ śrāvaṇamāsaṃ śrīmadrāmāyaṇaṃ sampūrṇaṃ ǁ

Provenance and Acquisition

Given on October 27, 1698, by the Rev. George Lewis, Chaplain of the English merchants at Fort St. George.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1167, pp. 145-146

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1167, pp. 145-146

Funding of Cataloguing

We Are Our History