MS. Sansk. c. 310
MSS. Sansk. c.
NOTE: This record has yet to be fully checked.
Yatipratikramaṇavṛtti, A. D. 1663.
Contents
The Yatipratikramaṇavṛtti, being a commentary on the Pratikramaṇasūtra
Language(s): Sanskrit.
Incipit: [1v] atha Pratikramaṇam iti kaḥ śabdārthaḥ ity ucyate pratiśabdaḥ pratīpādyarthe tataḥ śubhayogebhyo ’śubhayogāṃtaraṃ krāṃtasya śubheṣv eva pratīpaṃ pratikūlaṃ kramaṇaṃ nivarttanaṃ pratikramaṇam iti tac ca pratikramaṇaṃ yāvajjīvam itvaraṃ ca tatra yāvajjīvaṃ vratādilakṣaṇaṃ |
Explicit: [13v] evaṃ devaśikaṃ pratikramaṇam uktaṃ rātrikam apy evaṃ bhūtāmavanavaraṃ yatra daivasikāticāro lihitas tatra rātrikāticāro vaktavyaḥ | āha | yady evaṃ itthāmi paḍikkamiuṃ gocasiyāe ityādikaṃ sūtram anarthakaṃ rātrāv asyāsaṃbhavāt iti ucyate svapnādau tatsaṃchavād ity adoṣaḥ sādhur evety arthaḥ | iti samāptā Yatipratikramaṇavṛttiḥ | graṃthāgraṃ 600 | śrīr astu |
Physical Description
Form: pothī
Support: Paper.
Extent: iii + 13 + xlv
Dimensions (binding): 26.7 × 12.4 cm.
Hand(s)
Devanāgarī, Jaina style.
f. 13v: liṣitaṃ Śaṃtikuśalamuninā |
History
Origin: A. D. 1663.
f. 13v: saṃvat 1719 ⟨1663⟩ varṣe vaiśāṣavadi 3 dine buddhavāre (so) |
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1364, p. 216
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1364, p. 216
Funding of Cataloguing
We Are Our History