A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. c. 3

MSS. Sansk. c.

NOTE: This record has yet to be fully checked.

Rāghava’s Nirṇayoddhāra, A. D. 1822.

Contents

The Nirṇayoddhāra, by Rāghava

Language(s): Sanskrit.

Incipit: [1v] śrīgaṇeśāṃbāsadgurubhyo namaḥ ǁ ǁ tithinirṇayaprāraṃbhaḥ ǁ ǁ smṛtyarthasāraṃ Hemādriṃ Mādhavaṃ nirṇayāmṛtaṃ ǁ vīkṣya Nirṇayasiṃdhuṃ ca smṛtidarpaṇam ādarāt ǁ 1 ǁ nirṇayodanvataḥ sāraṃ muktoidhāraṃ karomy ahaṃ ǁ Rāghavo viduṣāṃ prītyai Nirṇayoddhāranāmakaṃ ǁ 2 ǁ tatra tithir dvedhā ǁ śuddhā viddhā ca ǁ tatra śuddhā saṃpūrṇatvān nirṇayā ’narhā ǁ tithyaṃtarayutā viddhā ǁ vedhas tu sāyaṃ prātas trimuhūrtātmakaḥ ǁ kaiścit dvimuhūrto ’py uktaḥ ǁ &c.
Explicit: [26] koṭayo brahmahatyānām agamyāgamakoṭayaḥ ǁ tat sarvaṃ nāśam āyāti Viṣṇor naivedyabhakṣaṇāt ǁ 5 ǁViṣṇupādodakaṃ pitvā kotijanmā ’ghanāśanaṃ ǁ tasmāchataguṇaṃ pāpaṃ bhūmau hiṃdunipātanāt ǁ 6 ǁ cha ǁ

Physical Description

Form: pothī
Support: Paper.
Extent: i + 26 + ii
Dimensions (binding): 31.4 × 15.9 cm.

Hand(s)

Devanāgarī.

f. 26: Goviṃdabhaṭṭātmajanāgeśabhaṭṭalāṭakaropanāmnā likhitam idaṃ pustakaṃ svārthaṃ paropakārārthaṃ ca | śrīśākaṃbharyarpaṇam astu | śrīnṛsiṃhasarasvatīgurvarpaṇam astu |

History

Origin: A. D. 1822.

f. 26: śake 1744 ⟨1822⟩ citrabhānunā-masaṃvatsare āśvinā ’dhikakṛṣṇacaturdaśiravivāsare … likhitam idaṃ pustakaṃ |

Provenance and Acquisition

Bought in 1886 through Dr. G. Thibaut of Benares.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1497, p. 282

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1497, p. 282

Funding of Cataloguing

We Are Our History