MS. Sansk. c. 111
MSS. Sansk. c.
NOTE: This record has yet to be fully checked.
Bhāsvatīṭippaṇa, A. D. 1817.
Contents
The Bhāsvatīṭippaṇa, a commentary on the Bhāsvatī of Śatānanda
Language(s): Sanskrit.
Incipit: [2] oṃ śrīgaṇeśāya namaḥ | oṃ | praṇamya cādau Gaṇanāyakaṃ ca | Rudrātmajaṃ vighnaṃ vināśanaṃ ca | saṃkṣepitaṃ lokahittāya vakṣye | dhruvāhito Bhāsvatīnāma sūtraṃ ǁ tatrādau sakavidyopaśamanārtham iṣṭadevatānamaskārapūrvakaṃ saṃhaṃdhādhikam āha | oṃ natvā &c. | oṃ udāharaṇaṃ | asyānvayaḥ śrīmān Śatānaṃda iti prasiddhaḥ | tāṃ Bhāsvatīṃ āha kiṃ kṛtvā Murāreś caraṇāraviṃdaṃ natvā | kimarthaṃ śiṣyahitārthaṃ kasmin sati śāke śasipakṣe khaikair 1021 vihīne śakanṛpalahita ahdagaṇaḥ śāstrābdapiṃḍo bhavati | Vikramādityarājyasya paṃcatriṃśottaraśataṃ 135 pātayitvā bhavec chakaḥ caitraśuklād iti kramāt ǁ oṃ udāharaṇaṃ saṃvat 1641 paṃcatriṃśatśatena hīno jātaḥ śākaḥ 1506 śaśipakṣakhaikair e 1021 bhir hīno jātaḥ śāstrābdapiṃḍo 485 bhavati | oṃ śako navādriṃdukṛśānu 3179 yuktaḥ kalir bhave ‘bdagaṇas tu vṛttaḥ | udāharaṇaṃ | śākaḥ 1506 navādrīṃdukṛśānubhir añcito jāto gatakaliḥ 4685 | yasmin maye (for samaye) S ālivāhanaśakasya pravṛttir jāto tasmin samaye navādrīṃdukṛśānuparimito 3279 gatikali pravoktānāṃ gatakaliḥ 4685 | &c.
Explicit: [18v] iti Bhāsvatīyaṭipaṇaṃ saṃpūrṇaṃ |
Physical Description
Form: pothī
Support: Paper.
Extent: iii + 18 + xxx. In the original f. 1 is not numbered, the reat are numbered 1 to 17.
Dimensions (binding): 31.4 × 16.2 cm.
Hand(s)
Devanāgarī.
History
Origin: A. D. 1817.
f. 18v: saṃvat 1874 śake 1739 ⟨1817⟩ pauṣaśuklāpañcaṃyāṃ ravivāsare |
Provenance and Acquisition
Bought in 1887 from Dr. Eugen Hultzsch (MS. 313). Memorandum on original wrapper (f. ii), ‘A 87.’
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1528, p. 291
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1528, p. 291
Funding of Cataloguing
We Are Our History