A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. c. 110

MSS. Sansk. c.

NOTE: This record has yet to be fully checked.

Rāmakṛṣṇa’s Bhāsvatīcakraraśmyudāharaṇa, 19th cent.?

Contents

The Bhāsvatīcakraraśmyudāharaṇa of Rāmakṛṣṇa, being a commentary on Śatānanda’s Bhāsvatīkaraṇa, a treatise on astronomy

Language(s): Sanskrit.

Incipit: [2] śrīsaṃdarī vijayate Rāma | oṃ daivajñarāmakṛṣṇena Sundarīpādasevinā | Cakraraśmir bālavide kriyate saṃśayachide ǁ śrīmān Śatānaṃda iti prasiddhaḥ tāṃ Bhāsvatīṃ āha kiṃ kṛtvā Murāreś caraṇāraviṃdaṃ natvā kim arthaṃ śiṣyahitārthaṃ kasmin sati śāke śaśipakṣakhaikaiḥ vihīne sati | 1021 (= a. d. 1099) | śākaḥ Sālivāhanasya śāstrābdapiṃḍo bhavati | śākaḥ 1727 śaśipakṣakhaikaiḥ vihīne sati śāstrābdapiṃḍo evam aṃkaḥ 706 | śākaḥ 1727 navādrīṃdukṛśānunāyukto jāto gatikaliḥ 4906 yasmin samaye gatikaliḥ 4906 yugāhde vedāhdhikhāgni 3044 rahite vikramasaṃvatsara ayam aṃkaḥ 1832 vāṇāgniśaśāṃka 135 hānaḥ śakasya kālaḥ eva 1727 athānaṃtaraṃ Mihirācāryopadeśāt ahaṃ yat kiṃcit saṃkṣepeṇa vakṣye tat Sūryasiddhāṃtena samaṃ tulyaṃ syāt | atha saṃvatsarasya pālakānayanam āha |
Explicit: [11v] iti Bhāsvatīcakraraśmiudāharaṇe parilekhādhikāro navamaḥ | samāpto ’yaṃ Bhāsvatīudāharaṇaṃ samāptaṃ |

Physical Description

Form: pothī
Support: Paper.
Extent: iii + 11 + xxx. In the original the first leaf is not numbered, the rest are numbered 1 to 10.
Dimensions (binding): 34.9 × 16.5 cm.

Hand(s)

Devanāgarī.

probably by the same hand as MS. Sansk. c. 111 [1528] ⟨1817⟩.

History

Origin: 19th cent.?

the early part of the 19th century.

Provenance and Acquisition

Bought in 1887 from Dr. Eugen Hultzsch (MS. 312).

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1529, p. 291

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1529, p. 291

Funding of Cataloguing

We Are Our History