A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. d. 20

MSS. Sansk. d.

NOTE: This record has yet to be fully checked.

Uvaṭa’s Commentary on the Ṛg-vedaprātiśākhya, 18th cent.?

Contents

The Pārṣadavyākhyā, a commentary on Śaunaka’s Ṛg-vedaprātiśākhya, by Uvaṭa

Language(s): Sanskrit.

Incipit: śrīgaṇeśāya namaḥ ǁ śrīśaunakāya namaḥ ǁ ǁ oṃ 3 ǁ sūtrabhāṣyakṛtaḥ sarvān praṇamya śirasā śuciḥ | Śaunakaṃ ca viśeṣeṇa yenedaṃ pārṣadaṃ kṛtaṃ ǁ tathā vṛttikṛtaḥ sarvāṃs tān sūtrayaśasas tathā | teṣāṃ prasādād eteṣāṃ svaśaktyā vṛttim ārabhe ǁ lekhyadoṣanivṛttyarthaṃ vistarārthaṃ kvacitkvacit | jñānārthapaṭhanārthaṃ ca yojyate sa mayā punaḥ ǁ tasyāḥ samāpane śaktiṃ ta eva pratidiśaṃtu me | lahdhvā kāmam ahaṃ tebhyaḥ prameyaṃ pāram īpsitaṃ ǁ Caṃpāyāṃ nyavasat pūrvaṃ vatsānāṃ kulam ṛtdhimat | yasmiṃ dvijavarā jātā bahvṛcāḥ pāragottamāḥ ǁ Devamitra iti khyātas tasmiṃ jāto mahāmatiḥ | sa vai pāriṣade śreṣṭhaḥ sutas tasya mahātmanaḥ | nāmnā tu Viṣṇumitraḥ sa kumāra iti śahdyate | teneyaṃ yojitā vṛttiḥ saṃkṣiptā pārṣade sphuṭā ǁ
Explicit: chaṃdojñānaṃ nānyas tasmāt prayatnaṃ kuru mahā--nāṃ tān yad astīti tatvakiṃ ǁ 24 ǁ 61 ǁ 38ǁ ǁ iti śrīpārṣadavyākhyāyām Ānaṃdapuravāstavya-vajraṭaputraüvaṭakṛtau Prātiśākhyabhāṣye aṣṭādaśaṃ paṭalaṃ samāptaṃ ǁ ǁ Prātiśākhyabhāṣye tṛtīyo ’dhyāyaḥ ǁ ṛg-vede Prātiśākhyaṃ samāptaṃ ǁ Bhairavaprasādāt ǁ ǁ Prātiśākhye adhyāyasaṃkhyā ǁ 3 ǁ paṭalasaṃkhyā ǁ 18 ǁ vargasaṃkhyā ǁ 103 ǁ

Physical Description

Form: pothī
Support: Paper.
Extent: ii + 107
Dimensions (binding): 23.2 × 11.4 cm.

Hand(s)

Devanāgarī, neat small hand.

Vīreśvara, son of Dhanvāra Viśvanātha Bhaṭṭa.

History

Origin: 18th cent.?

about the beginning of the 18th cent

Provenance and Acquisition

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 895, p. 23

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 895, p. 23

Funding of Cataloguing

We Are Our History