A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. d. 18

MSS. Sansk. d.

NOTE: This record has yet to be fully checked.

Vāsudeva Dīkṣita’s Mahāgnisarvasva, A. D. 1835.

Contents

Summary of Contents: The Mahāgnisarvasva, a manual of Śrauta rites according to the school of Baudhāyana, in nineteen adhyāyas, by Vāsudeva Dīkṣita, son of Mahādeva Vājapeyayājin and Annapūrṇā, adhvaryu priest of Ānandarāya, the minister of Śah Śarabhatulaja, king of Cola (Tanjore)

Language(s): Sanskrit.

Incipit: ‖ śrīgaṇeśāya namaḥ ‖ śrīgurubhyo namaḥ ‖ Bodhāyanaṃ praṇamyāgne kalpasūtraṃ yathāmate ‖ dvaidhakarmāṃtasūtrābhyāṃ saha vyākhyāsyatetarāṃ ‖ 1 ‖ agner anārabhyādhītatvāt anārabhyādhītānāṃ ca prakṛtigāmitvād dīkṣādisaṃbaṃdhāi darśapūrṇamāsayoś ca dīkṣādyabhāvāt jyotiṣṭo-māṃgatādhyavasīyate ‖ dīkṣādi hi jyotiṣṭomāṃgaṃ prasiddhaṃ ‖ &c.
Explicit: iti śrīmatsatatasaṃtanyamānaśyenakūrma-sārarathacakrākārādyanekaguṇavrājamānamahāgnivila-satprauḍhānekamahādhvarasya śrīśāhaśarabhatulajā-khyacolamahīpālatrayāmātyadhuraṃdharasya padavākyapramāṇapārāvārīṇasya śrīmata Ānaṃdarāyavidvatsārvabhaumasya paṃcapuruṣīpoṣyeṇa taddayānivarttita-sāgnicityānekādhvareṇa tadadhvaryuṇā Mahādevavājapeyayājisutena Annapūrṇāgarbhajātena Vāsudevadīkṣitaviduṣā viracite Mahāgnisarvasve ekonaviṃśo ’dhyāyaḥ ‖ ‖ śrī ‖ graṃthaś ca samāptaḥ ‖

Physical Description

Form: pothī
Support: Paper.
Extent: i + 114 + i
Dimensions (binding): 26.7 × 12.1 cm.

Hand(s)

Devanāgarī.

Lakṣmaṇa Bodasa, son of Nārāyaṇa Bhaṭṭa.

History

Origin: A. D. 1835.

saṃvat 1891 ⟨1835⟩ viśvāvasunāmasaṃ-vaisare bhādrapadakṛṣṇanavamyāṃ gurau samāptaṃ ‖

Provenance and Acquisition

Bought in 1886 through Dr. G. Thibaut of Benares.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1053, pp. 94-95

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1053, pp. 94-95

Funding of Cataloguing

We Are Our History