MS. Sansk. d. 8
MSS. Sansk. d.
NOTE: This record has yet to be fully checked.
Pitṛmedhikavidhānaprayoga, 19th cent.?
Contents
Summary of Contents: The Pitṛmedhikavidhānaprayoga, or the Pitṛmedhavidhāna, a manual of funeral rites according to one of the Taittirīya schools (Bhāradvāja?).
Language(s): Sanskrit.
Incipit: ‖ śrīgaṇeśāya namaḥ ‖ atha pitṛmedhavidhānaṃ ‖ ‖ tad yathā ‖ deśakālau saṃkīrtya amukagotram amukaśarmāṇam āhitāgnim ācāryabhūtaṃ brāhmaṇaviduṣam imaṃ pretaṃ tretāgnibhir yajñapātraiś ca pitṛmedhasahitena brahmamedhena karmaṇā saṃskariṣya iti saṃkalpyāpa upaspṛśyāgnīn praṇayati ‖ atha jñātayaḥ keśān prakīrya keṣu śiraḥsu pāṃśūn āvapaṃte ‖ gārhapatyasya paścād dakṣiṇāgrān darbhān saṃstīrya teṣu pretaṃ dakṣiṇaśirasam agnim abhimukham adhaḥkṛtadakṣiṇapārśvaṃ ‖ sarvasya pratiśīvari bhūmis tvopastha ādhita | syonāsmai suṣadā bhava yachāsmai śarma saprathāḥ | iti saṃveśayati | gārhapatyāgārasya pūrvayā dvārā nihṛ [tya gārhapa sec. m.] tyāhavanīyayor aṃtare darbheṣv adhaḥkṛtadakṣiṇapārśvam āhavanīyābhimukhaḥ sarvasya pratiśīvarīti saṃveśayati adhvaryuḥ preiam anvārabhya āhavanīye sruvāhutiṃ juhoti | pare yuvāṃ saṃ pravato | &c.
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 29 + ii
Dimensions (binding): 27.0 × 14.9 cm.
Hand(s)
Devanāgarī.
History
Origin: 19th cent.?
probably written about a. d. 1850.
Provenance and Acquisition
Bought in 1886 through Dr. G. Thibaut, of Benares.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1064, pp. 98-99
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1064, pp. 98-99
Funding of Cataloguing
We Are Our History