A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. d. 27

MSS. Sansk. d.

NOTE: This record has yet to be fully checked.

Gadādhara’s Sāmānyanirukti, and Minor Law-books (Hārītasmṛti, &c.), 18th or 19th cent.?

Contents

Language(s): Sanskrit.

Physical Description

Form: pothī
Support: Paper.
Extent: ii + 150
Dimensions (binding): 29.8 × 13.7 cm.

Hand(s)

Devanāgarī.

1 was written by Viṣṇubhaṭṭa Bāpaṭa.

History

Origin: 18th or 19th cent.?

both 1 and 2–12 seem to be scarcely older than a. d. 1800.

Provenance and Acquisition

Bought in Oct. 1892 from Quaritch’s Rough List 128 (no. 488).

MS. Sansk. d. 27(1) [fols 1-33]

Contents

The Sāmānyanirukti, by Gadādhara

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Sarasvatyai namaḥ | Bālakṛṣṇagurave namaḥ | hetvābhāsanirūpaṇe prasaṃgasyāpi saṃgatitvaṃ saṃbhavati ǁ vyāptipakṣadharmatā viśiṣṭahetunirūpaṇe vyāptipakṣadharmatā virodhitadvirahavato duṣṭahetoḥ smaraṇād atas tad atpradaśanena mūlasya nyūnatāṃ parijihīrṣuḥ | &c.
Explicit: atrāyaṃ doṣa ity ādau svaviṣayakaniścayāvyavahi-tottarānumitiniṣṭhatā dṛśo bhayā bhāvādhikaraṇatā prayojakādhikaraṇatvatā prayojakādhikaraṇatātvavyā-pakavirodhiviṣayatā prayojyatākadharma eva doṣapadārtha iti dik ǁ ǁ iti Gadādharī Sāmānyaniruktiḥ samāptā

MS. Sansk. d. 27(2) [fols 34-39]

Contents

The Hārītasmṛti

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Hārītenaivam ākhyātaṃ lokānāṃ hitakāmyayā | prāyaścittaṃ cikitsārthaṃ me tat prāhur manīṣiṇaḥ |
Explicit: pitṛprasādād bhuṃjaṃte dhanāni nidhanāni ca sthāvaraṃ na bhujyeta prasāde sati paitṛke | sthāvaraṃ dvipadaṃ caiva yady api svayam arjitaṃ asaṃbhūya sutān sarvāṃn na dānaṃ na ca vikrayaḥ | iti śrīhārītapraṇītaṃ Dharmaśāstraṃ samāptaṃ |

MS. Sansk. d. 27(3) [fols 40-44]

Contents

The Viṣṇusmṛti

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Viṣṇum ekāgram āsīnaṃ śrutismṛtividāṃ varaṃ | paprachur munayaḥ sarve Kajāyagrāmavāsinaḥ ǁ kṛtayuge hy apakṣīṇe lupto dharmaḥ sanātanaḥ | tena caiśvara mohena dharmo na pratimārgitaḥ ǁ
Explicit: āśramās tu trayaḥ proktā vaiśyarājanyayos tathā | pārivrajyāśramaprīti brāhmaṇasyaiva coditā ǁ āśramāṇām ayaṃ dharmo mayā proktaḥ sanātanaḥ | yad atrāviditaṃ kiṃcit tad anyebhyo gamiṣyatha ǁ iti śrīviṣṇuproktaṃ Dharmaśāstraṃ samāptaṃ |

MS. Sansk. d. 27(4) [fols 45-50]

Contents

The Atrismṛti, in nine adhyāyas

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | hutvāgnihotram āsīnam Atriṃ vedavidāṃ varaṃ | prachaṃti jātasaṃdehā ṛṣayaḥ saṃsitavratāḥ ǁ bhagavan kena dānena japyena tapasaiva ca | mucyaṃte pātakair yuktās tan no brūhi mahāmune ǁ
Explicit: pratyāhāras tathā dhyānaṃ prāṇāyāmo ’tha dhāraṇā | tarkaś caiva samādhiś ca ṣaḍaṃgo yoga ucyate ǁ yas tv idaṃ paṭhate śāstraṃ viprebhyaś ca prayachati | mucyate sarvapāpebhyo braṃhmalokaṃ sa gachati ǁ ity Ātrīye Dharmaśāstre navamo ’dhyāyaḥ ǁ 9 ǁ

MS. Sansk. d. 27(5) [fols 51-95]

Contents

The Yājñavalkyasmṛti, in three adhyāyas

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | yogīśvaraṃ Yājñyavalkyaṃ saṃpūjya munayo ’bruvan | varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ | Mithilāsthaḥ sa yogīṃdraḥ kṣaṇam dhyātvā ’bruvan munīn | yasmin deśe mṛgaḥ kṛṣṇaḥ tasmin dharmān nibodhatata ǁ 2 ǁ

MS. Sansk. d. 27(6) [fols 96-103]

Contents

The Śātātapasmṛti

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Śātātapasya maharṣe Dharmaśāstraṃ vyākhyāsyāmaḥ | brāhmaṇaṃ hatvā tasya śiraḥkapālam ādaya tīrthāṃtaraṃ saṃcared ātmanaḥ | pāpakīrttanaṃ kurvan dvādaśāhdair viśudhyati | &c.
Explicit: achidram iti yad vākyaṃ vadaṃti kṣitidevatāḥ | praṇamya śirasā grāhyam agniṣṭomaphalaiḥ saha ǁ Satātapam iti khyātaṃ dharmaśāstrottamottamaṃ | etat jñātvā dvijaḥ samyak yāti braṃhma sanātanaṃ ǁ iti śrīśātātapamaharṣiproktaṃ Dharmaśāstraṃ saṃpūrṇaṃ samāptā |

MS. Sansk. d. 27(7) [fols 104-107]

Contents

The Vṛddha Śātātapasmṛti

Language(s): Sanskrit

Incipit: oṃ namaḥ śrīgaṇeśāya namaḥ | Vṛddhasātā-tapaproktaṃ smṛtītaṃtraviniścayaṃ | saṃkṣepeṇa pravakṣyāmi yāvad arthopalabdhaye ǁ 1 ǁ nadītīreṣu goṣṭeṣa puṇyeṣv āyataneṣu ca | tatra gatvā śucau deśe braṃhma kūrcaṃ samācaret ǁ 2 ǁ palāśaṃ padma patraṃ vā tāmraṃ vātha hiraṇmayaṃ tatra bhuṃkte vratī nityaṃ tat pātraṃ samudāhṛtaṃ ǁ 3 ǁ
Explicit: śvaḥ kāryam adya kuvati pūrvāhne cāparāhnikaṃ | na hi pratīkṣatīkṣate mṛtyuḥ kṛtaṃ cāsya bhavārūtaṃ ǁ 70 ǁ ya strīṇāṃ na tyajed roge rattarottāralolubhiḥ | puro dīrghāṃ padanyāsai sthāyāṃ sāyaṃtanām iva ǁ 71 ǁ suchaṃdadhanajātena śākenāpi pramucyate iti budhvā samastādyaiḥ kaḥ kuryād asamaṃjasaṃ ǁ 72 ǁ iti Vṛddhaśātātapaḥ smṛtiḥ saṃpūrṇa samāpta |

MS. Sansk. d. 27(8) [fols 108-117]

Contents

The Prajāpatismṛti, in 197 ślokas, a treatise on śrāddhas.

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | pitur vākyāthakārī ca rūriḥ pramlocayā saha | namasyovāca deveśaṃ Braṃhmāṇaṃ jagataḥ patiṃ ǁ 1 ǁ Brahman vidhe viraṃceti dhātaḥ śaṃbho prajāyate | tvatprasādād imaṃ dharmaṃ jagrāha pitṛvākyataḥ ǁ 2 ǁ anayā saha tīrtheṣu mayā śrāddhāny anekaśaḥ | kṛtāni pitṛtuṣṭyarthaṃ dhanārthaṃ putrakāmyayā ǁ 3 ǁ
Explicit: pārvaṇāni mayoktāni viparītāni tāni te | atharvaṇās tarpayaṃti tadvedoktamataṃ yathā ǁ 93 ǁ atithiṃ śrāddharakṣārthaṃm aṃte Viṣṇuṃ svarūpiṇaṃ | niveśaye Viṣṇusamaṃ brāhmaṇaṃ vedapāragaṃ ǁ 94 ǁ kavyavālādayo yamī vidyaṃte yaś ca pūrvajāḥ | sarveṣām eva varṇānāṃ śrāddhe tṛpyaṃti devatāḥ ǁ 95 ǁ sākṣāt Viṣṇuḥ dharmarājaḥ śrāddhadevaś ca kathyate | viśve devā pitṛtithisarvaṃ Viṣṇur iti sphuṭaṃ ǁ 96 ǁ pūrvajās tuṣṭim āyāṃti sarvadātā bhoktā na saṃśayaḥ | iti śrīprajāpatiḥ smṛtiḥ samāptā |

MS. Sansk. d. 27(9) [fols 118-128]

Contents

The Vedavyāsasmṛti, or the Dharmaśāstra of Vyāsa, in four adhyāyas

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Vārāṇasyāṃ sukhāṣīnaṃ Vedavyāsaṃ taponidhiḥ | paprachur munayo nyetya dharmān varṇavyavasthitān ǁ sa pṛṣṭaḥ smṛtimān smṛtvā smṛti-vedārthagarbhitāṃ | uvācātha prasannātmā munayaḥ śuyatāṃ iti ǁ Adhyāya 1 (brahmacāryadhikāraḥ)

MS. Sansk. d. 27(10) [fols 129-132]

Contents

The Bṛhaspatismṛti

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | iṣṭvā kratuśataṃ rājā samāptavaradakṣiṇaṃ | bhagavaṃtaṃ guruśreṣṭaṃ paryapṛcha Bṛhaspatiḥ ǁ 1 ǁ bhagavan kena dānena sarvataḥ sukham edhate | yad akṣayamahārthaṃ ca tato brūhi mahātapa ǁ
Explicit: adhitya sarvavedān vai sadyo duḥkhāt pramucyate | pāvanaṃ carate dharmaṃ svargaloke mahīyate ǁ Bṛhaspatimataṃ puṇyaṃ ye paṭhaṃti dvijātayaḥ | catvāri teṣāṃ varddhaṃte āyur vidyā yaśo balaṃ ǁ iti śrībṛhaspatipraṇītaṃ Dharmaśāstraṃ saṃpūrṇaṃ |

MS. Sansk. d. 27(11) [fols 133-136]

Contents

The Śaṅkhasmṛti, in 73 ślokas

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | iṣṭāpūrttau tu karttavyau brāhmaṇena viśeṣataḥ | iṣṭena labhate svargaṃ mokṣaṃ pūrttenāvadaṃti ǁ 1 ǁ ekāham api Kauṃteya bhūmistham udakaṃ kuru | kulāni tārayet sapta yatra gaur vitṛṣā bhavet ǁ 2 ǁ bhūmidānena ye lokā godānena ca kīrttitāḥ | tān lokān prayayur marttyāḥ pādapānāṃ praropaṇe ǁ 3 ǁ
Explicit: divā kapitthachāyāsu rātrau dadhiśamīṣu ca | dhātrīphaleṣu saptamyāṃ alakṣmīr vasate sadā ǁ 70 ǁ sūrpavātanakhāgrāṃtakeśabaṃ-dhaghaṭodakaṃ | mārjanīreṇusaṃsparśe haṃti puṇyaṃ divākṛtaṃ ǁ 71 ǁ arddhavāsas tu yaḥ kuryāj japahomakriyādvijaḥ | tat sarvaṃ rākṣasaṃ vidyād bahir jānucayakṛtaṃ ǁ 72 ǁ yatra yatra ca saṃkīrṇa paśyaty ātmany asaṃśayaṃ | tatra tatra tilair homo gāyatryā varttanaṃ tathā ǁ 73 ǁ iti Śaṃkhakṛtaṃ Dharmaśāstraṃ saṃpūrṇaṃ |

MS. Sansk. d. 27(12) [fols 137-147]

Contents

The Samvartasmṛti

Language(s): Sanskrit

Incipit: śrīgaṇeśāya namaḥ | Saṃvarttam ekam āsīnaṃ sarvavedāṃtapāragaṃ | ṛṣayas tum upāgamya paprachu dharmakāṃkṣiṇaḥ ǁ bhagavan śrotum ichāmo dvijānāṃ braṃhmasādhanaṃ | yathāvat dharmam ācakṣva śubhāśubhaṃ vivecanaṃ ǁ
Explicit: maṃḍalaṃ brāhmaṇaṃ rūdrāḥ śukāklāś ca vṛhad yathā | vāmadevyaṃ vṛhat sāma sarvapāpaiḥ pramucyate ǁ dharmaśāstram idaṃ puṇyaṃ Saṃvarttena tu bhāṣitaṃ | adhitya brāhmaṇo gachet braṃhmaṇaḥ padma śāśvataṃ ǁ cāṃdrāyaṇaṃ tu sarveṣāṃ pāpānāṃ pāvanaṃ varaṃ | kṛtvā śuddhim avāpnoti paramaṃ sthānam eva ca ǁ iti śrīsaṃvarttapraṇitaṃ Dharmaśāstraṃ samāptaṃ |

Additional Information

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1094 (1–12), pp. 113-115

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1094 (1–12), pp. 113-115

Funding of Cataloguing

We Are Our History