MS. Sansk. d. 102
MSS. Sansk. d.
NOTE: This record has yet to be fully checked.
A Commentary on Hemaoandra’s Śabdānuśāsana, 15th cent.?
Contents
A oommentary on Hemacandra’s Śabdānuśāsana, 1, i to 3, ii
Language(s): Sanskrit.
Incipit: arhaṃ ǁ praṇamya kevalālokā | valokitajagatrayaṃ | Jineśaṃ śrīsiddhahemacaṃdraśabdānuśāsane ǁ 1 ǁ śabdavidyāvidāṃ vaṃdyodayacaṃdropadeśata ǁ nyāsata | katicidurgga (?) padavyākhyābhidhūyate ǁ 2 ǁ iha nistuṣaśemuṣī samunme-ṣanirmmitānekavidvajjanamanaś camatkārakāriśāstrani-karavismāpitaviśadaprajñarddhimaharddhikānekasūriḥ ǁ niṣpratim apratibhāsaṃ bhārāpahastitatridaśasūri | śrīkumārapālakṣmāpālapratibodhavi ǁ dhānanikhilakṣoṇi-maṃḍaḷābhyapradānaprabhṛtisaṃkhyātikrāṃtaprabhāva-nāni maṇismṛtigocarasaṃcariṣṇūkṛtaciraṃtanavaira-svāmyādipravarasūriḥ | sugṛhītanāmadheyaḥ śrīhemacaṃdrasūrirnirviḍajaḍiniagrastaṃ samastam api viśvam avalokya tad anukaṃpāparītacetāḥ śabdānuśāsanaṃ kartukāmaḥ | prathamaṃ maṃgalārtham a | bhidheyādipratipādanārthaṃ ceṣṭadevatānamaskāram āha praṇamyeti | nanu pra ǁ yogo ’yaṃ bhāve karmmaṇi vā ǁ ucyate | &c.
Explicit: tadanusaraṇād anyad api sarvaṃ siddhaṃ ǁ 54 ǁ ity ācāryaśrīhemacaṃdraº-tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ saṃpūrṇṇaḥ ǁ cha | śrīr astu |
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 65
Dimensions (binding): × cm.
Condition
the two figures on f. 1v are slightly damaged.
Hand(s)
Jaina Devanāgarī, very small and neat, but often difficult to read.
History
Origin: 15th cent.?
appears to be as old as MS. Sansk. d. 101 (1143), that is, about a. d. 1460.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1142, p. 134
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1142, p. 134
Funding of Cataloguing
We Are Our History