A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. d. 19

MSS. Sansk. d.

NOTE: This record has yet to be fully checked.

Kulāntapīṭḥamāhātmya from the Brahmāṇḍa Purāṇa, 19th cent.?

Contents

The Kulāntapīṭhamāhātmya from the Brahmāṇḍa Purāṇa, in 7 adhyāyas

Language(s): Sanskrit.

Incipit: oṃ śrīgaṇeśāya namaḥ ǁ oṃ Nārāyaṇaṃ namaskṛtyaṃ naraṃ caiva narottamaṃ ǁ devīṃ Sarasvatīṃ Vyāsaṃ tato jayam udīrayet ǁ 1 ǁ tatraiva Gaṃgā Yamunā ca Veṇī Godāvarī Sīṃdhu Sarasvatī ca ǁ sarvāṇi tīrthāṇi vasaṃti tatra ǁ yatrācyutodārakathāprasaṃgaḥ ǁ 2 ǁ śrīvrahmovāca ǁ athātaḥ saṃpravakṣyāmi kulāṃtapīṭham uttamam ǁ yatpīṭhe samāsṛtya munayo siddhim āgatā ǁ 1 ǁ yatra pīṭhe Mahādevo Bhavānyā saha Nāradaḥ ǁ Aṛjunasya prasādāya dadhāmi savaraṃ vapu ǁ 2 ǁ … Nāradovāca ǁ kulāṃtapīṭham ākhyātaṃ tvayoktaṃ ca pitāmahaḥ ǁ kasmin deśe sapīś ca kiṃ pramāṇaṃ ca tat punaḥ ǁ 8 ǁ … kimarthaṃ tatra pīṭhe ca savarīrūpapārvatī ǁ tat sarva śrotum ikṣāmi vistareṇa pitāmaha ǁ 11 ǁ Vrahmovāca ǁ sṛṇuṣvāvahito putra kulāṃtapīṭham uttamaṃ ǁ Jalaṃdhararya caiśāne Hemakūṭasya dakṣiṇe ǁ 12 ǁ &c.
Explicit: iti śrīvrahmāṃḍapurāṇe Vrahmanāradasaṃvāde Kulāṃtamahātmye savarīmahātmapīṭhavarṇanāma saptamo ’dhyāyaḥ ǁ kṣamā tirthaṃ tapas tīrthaṃ tīrthaṃm idriyanigrahaḥ ǁ sarvabhūtadayātīrthaṃ dhyānatirtham anuttataṃ ǁ 1 ǁ etāni paṃcatīrthāni satyasṛṣṭāni dehināṃ ǁ vasaṃti sarvadeheṣu teṣu snānaṃ samācaret ǁ 2 ǁ

Physical Description

Form: pothī
Support: Paper.
Extent: v + 14 + xix
Dimensions (binding): 26.0 × 14.9 cm.

Hand(s)

Devanāgarī, large characters.

History

Origin: 19th cent.?

probably not very much older than a. d. 1856.

Provenance and Acquisition

Bought in 1885 from Dr. Emil Schlagintweit. An entry on f. v says, ‘Buch, gekauft von einem Brahmanen in Manikoem in Kullu. Es soll Erzählungen, Sagen, &c., über die heissen Quellen zu Manikoern enthalten. Juni, 1856.’

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1178, p. 151

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1178, p. 151

Funding of Cataloguing

We Are Our History