MS. Sansk. d. 89
MSS. Sansk. d.
NOTE: This record has yet to be fully checked.
Simhāsanadvātriṃśatkathānaka, A.D. 1655.
Contents
The Siṃhāsanadvātriṃśatkathānaka (or Vikramādityacarita, or Vikramacarita)
Language(s): Sanskrit.
Incipit: ǁ oṃ namaḥ ǁ yaṃ vrahma vedāṃtavido vadaṃti | paraṃ pradhānaṃ puruṣas tathānye | viśrodgateḥ kāraṇam īśvaraṃ vā ǁ tasmai namo vighnavināśanāya ǁ 1 ǁ
Explicit: tarhi tava prasādena śāpamokṣaḥ saṃjātaḥ | saṃprati vayaṃ tubhyaṃ prasannāsma | rājan varaṃ vṛṇu | rājābhojenoktaṃ | mama kasminn api vasuny abhilāṣo nāsti | tataḥ putrikābhir uktaṃ | yaḥ yaḥ ko ’pi manobuddhipūrvakaṃ etat kathānakaṃ śroṣyasi sa dhairyaśauryaprauḍhipratāpalakṣmīputrapautrakīrttivijayavādi bhaviṣyati | iti varaṃ dattvā 2 tū2 ṣṇibhūtāḥ | Bhojarāje tasmin siṃhāsane Gaurīśvarau pratiṣṭhāpya mahotsavaṃ kṛtvā rājyaṃ cakāraḥ ǁ iti Siṃhāsanadvātriṃśatkathānakaṃ samāptaṃ ǁ 32 saṃpūrṇṇaṃḥ |
Physical Description
Form: pothī
Support: Paper.
Extent: iii + 9 + x
Dimensions (binding): 26.4 × 13.7 cm.
Hand(s)
Jaina Devanāgarī.
Gaṇi Uttamacandra, pupil of Vidyācandra Gaṇi. He wrote in the town of Vijā (or Śrvīja (?) śrīvījāpure).
History
Origin: A. D. 1655.
saṃvat 1711 ⟨1655⟩ varṣe poṣavadi 12 budhe |
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1276, p. 185
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1276, p. 185
Funding of Cataloguing
We Are Our History