MS. Sansk. d. 303
MSS. Sansk. d.
NOTE: This record has yet to be fully checked.
Pārśvanāthadaśabhavacaritra, 18th cent.?
Contents
The Pārśvanāthadaśabhavacaritra, a work in prose, mixed with ślokas, on the ten bhavas of the Jina Pārśvanātha
Language(s): Sanskrit.
Incipit: [1v] śrīgurubhyo namaḥ | Nābheyāya namas tasmai | yasya kramanakhāṃśavaḥ | mauli dadhati namrāṇāṃ | maṃgalyām akṣataśriyaṃ ǁ 1 ǁ stumaḥ śrīśāṃtināthasya kramachāyādrumadvayaṃ | vyasminn aśrāṃtaviśrāṃtai | bhavatāpo na vidyate ǁ 2 ǁ manodṛśa yad aṃgāṃsaṃ | divyājananijojanaṃ | kalpāṇanidhilābhāya | satāṃ Nemiṃ tam āśreye ǁ 3 ǁ bhaktiprahvo dvijihvo ’pi | prāpoccaiḥ padasaṃpadaṃ | yasminn asmi nato bhaktyā | taṃ śrīpārśvajineśvaraṃ ǁ 4 ǁ taṃ namāmi jinaṃ vīraṃ | yadutthāt triṃṣadi nadi | kṣāmadharaṃ guruṃ prāpa | viśvaḥ vyāpāstakalmakhā ǁ 5 ǁ samastebhyaḥ śubhajñānaḥ vadanebhyo jagattraye | trikālaviṣayebhyo ’pi | jiteṃdrebhyo namo stute ǁ 6 ǁ
Explicit: [39v] kevalajñānam utpannaṃ ekasatavarasāyu pālayitvā bahūnāṃ jatīnāṃ tapasvīnāṃ upāśakānāṃ dharmaṃ bhājakṛtvā paścātamuktīm īyayau | iti śrīpārśvanāthadaśabhavacaritra saṃpūrṇaṃ |
Physical Description
Form: pothī
Support: Paper.
Extent: iii + 39 + xxx
Dimensions (binding): 25.7 × 12.4 cm.
Hand(s)
Devanāgarī, Jaina style.
f. 39v: Maṃgalapūramadhye śrīnavapalavapārśvanāthaprasādāt |
History
Origin: 18th cent.?
probably the beginning of the 18th century.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1404, p. 239
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1404, p. 239
Funding of Cataloguing
We Are Our History