MS. Sansk. d. 9
MSS. Sansk. d.
NOTE: This record has yet to be fully checked.
Parārahasya Tantra, 18th cent.?
Contents
The Parārahasya, or Parācintāmaṇi, or Saubhāgyacintāmaṇi, in twenty paṭalas
Language(s): Sanskrit.
Incipit: oṃ śrīgaṇeśāya namaḥ ǁ śrīdevy uvāca ǁ oṃ bhagavan deva deveśa taṃtramaṃtrāvdhipāraga | tvatprasādān mayā taṃtro Rudrayāmala īśvari ǁ viśvahaṃso jagad devī yāmalā ḍāmarā śrutā ǁ āgamasya śrutaḥ Siṃdhulaharī ca samuccayāḥ ǁ tathāpi saṃśayo deva na yāto me parāmanoḥ ǁ punas tvayāśu nirṇītaṃ śrītrikūṭārahasyakaṃ sarvasvākhyas taṃtranāthas Tripurālilakābhidhaḥ ǁ Ṣoḍaśihṛdayākhyo ’pi taṃtrarājo mayā śrutāḥ ǁ Śyāmihṛdayanāmāpi Kālītaṃtras tvayā smṛtāḥ ǁ Asitāsahitākhyātās tathā Bhairavataṃtrakaḥ ǁ Muṃḍamālābhidhas tatra śruto me saṃśayo gataḥ ǁ tvayaiva punar īśāna sūcitaṃ pāradaivataṃ ǁ Parārahasyakaṃ divyaṃ parāpararahasyakaṃ | śruto yair na mahādevi Parāciṃtāmaṇiḥ paraḥ ǁ taṃtreśvaraḥ kutas teṣāṃ saṃśayo yāti māṃtrikaḥ | taṃtreśvaraṃ tam adya tvaṃ parāciṃtāmaṇiparaṃ ǁ vada vāgvādimsiddhyai tatsaṃśayanivṛttaye ǁ śrībhairavaḥ oṃ maṃtraikasāraṃ bhavasiṃdhupāraṃ manovihāraṃ tripuraikahāraṃ ǁ Saubhāgyaciṃtāmaṇināmadhyeyaṃ taṃtraṃ pravakṣyāmi Parārahasyakaṃ h Parāciṃtāmaṇiṃ nāma śṛṇu taṃtraṃ maheśvari ǁ saubhāgyamaṃtrasarvasvaṃ rahasyaṃ pāradaivataṃ ǁ
Explicit: śrībhairava uvāca | ayaṃ taṃtreśvaro devi Parāciṃtāmaṇiḥ smṛtaḥ | pūjyo vrahmādidevānāṃ rahasyaṃ sarvadehināṃ | aṣṭasiddhipradaḥ taṃtraḥ sarvopadravanāśakaḥ | sarvamāṃgalamāṃgalyaṃ sarvaiśvaryaikakāranaṃ sarvavrahmamayaṃ taṃtro vedavidyāmayāḥ paraḥ | gopyo guhyatamo guhyo gopanīyo mumukṣubhiḥ ǁ ǁ iti śrīparārahasye Saubhāgyaciṃtāmaṇau tattvastotrākhyānaṃ nāma viṃśatitamaḥ paṭalaḥ ǁ ǁ 20 ǁ ǁ śubham astu sarvajagatām ǁ
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 37 + ii
Dimensions (binding): 22.9 × 14.9 cm.
Hand(s)
Devanāgarī.
History
Origin: 18th cent.?
probably the first half of the 18th century.
Provenance and Acquisition
Bought in 1886 through Dr. G. Thibaut of Benares.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1459, p. 266
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1459, p. 266
Funding of Cataloguing
We Are Our History