A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. d. 24

MSS. Sansk. d.

NOTE: This record has yet to be fully checked.

Viṣṇurahasya, A.D. 1845.

Contents

The Viṣṇurahasya, in fifty-five adhyāyas

Language(s): Sanskrit.

Incipit: śrīgurubhyo namaḥ śrīlakṣmīnṛsiṃho jayati śrīr astu oṃ yato bhūtāni jāyaṃte yena jīvaṃti tāny uta yo haṃti mokṣadas teṣāṃ taṃ biṣṇuṃ praṇamāmy ahaṃ ǁ Naimiṣe Nimiṣakṣetre ṛṣayaḥ Saunakādayaḥ | dīkṣitā vaiṣṇave yajñe Sūtaṃ paprachur ādarāt ǁ ṛṣaya ūcuḥ | Sūta Sūta mahābhāga vada no vadatāṃ vara | … Sūta uvāca | … ato yāvad ahaṃ vedmi tāvad vakṣyāmi nānyathā | yat purā biṣṇunā proktaṃ sṛṣṭyādau Brahmane svayaṃ ǁ Brahmā prāha Vasiṣṭhāya Vasiṣṭhas tu Parāśaraṃ | sa Kṛṣṇāya Sutāyāha sa Vyāsaḥ Śukam uktavān ǁ niṣevitapadadvaṃdvāt Śūkād aham avāptavān | imaṃ biṣṇurahasyākhyam itihāsaṃ Haripriyaṃ ǁ lakṣasaṃkhyam uvācāsmai brahmaṇe sa sutaṃ nijaṃ | kiṃcid bhāgaṃ ca prādhānyāt Kasyapādin munīśvarān | … tatrādau yac Chukād āptaṃ śrūyatāṃ kathayāmi tat | sṛṣṭyādau nirmito Brahmā biṣṇunā prabhaviṣṇunā ǁ nāmnā sa puruṣo nāma papracha pitaraṃ svakaṃ ‖ kimarthaṃ sṛṣṭavān māṃ tvaṃ kiṃ nu kuryām ataḥ paraṃ | kim āsīd adyaparyaṃtaṃ tan me vistarato vada II &c.
Explicit: itthaṃ te munayaḥ sarve Saunakādyā maharṣayaḥ | śrutvā Viṣṇurahasyāni śaṃsamānāś ca Sūtajaṃ | prāpur mudaṃ parāṃ hiṣṇor dṛḍhāṃ bhaktim avāpnuyuḥ | prāpnuvaṃty akhileṣṭāni yato brahmādaya ’khilāḥ ǁ iti śrīviṣṇurahasye Vāsiṣṭhe Viṣṇumahimāvarṇanaṃ nāma paṃcapaṃcāśattamo ‘dhyāyaḥ ǁ śrīkṛṣṇārpaṇam astu | śrīrāmavedavyāsārpaṇam astu | śrīlakṣmīnṛsiṃhaḥ suprīto varado bhavatu ǁ

Physical Description

Form: pothī
Support: Paper.
Extent: ii + 73
Dimensions (binding): × cm.

Hand(s)

Devanāgarī.

History

Origin: A. D. 1845.

Date and Scribe: viśvāsu (read viśvāvasu) nāmasaṃvatsare mārgaśirṣamāse iṃduvāsarayutāyāṃ ṣaṣṭyāṃ śrīmatsatyapurīnṛharicaraṇāṃtaḥkaraṇaparāyaṇadayā-dākṣiṇyādyanavadyaguṇagaṇaviṣṭaḍhaukīkaropanāmaśā-mācāryasutena Śrīnivāsena likhitam | The Viśvāvasu year corresponds to a. d. 1845 (which is the most probable), or possibly to a. d. 1785. If the northern reckoning is adopted (cf. MS. Sansk. d. 13 [1053]) it will be 1835.

Provenance and Acquisition

Bought between 1862 and 1875.

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1463, p. 268

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1463, p. 268

Funding of Cataloguing

We Are Our History