A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. e. 17

MSS. Sansk. e.

NOTE: This record has yet to be fully checked.

Vedāṅgas, A.D. 1738–1781.

Contents

Five Vedāṅgas

Language(s): Sanskrit.

1. [fols. 1-6]

The Pāṇinīya Siksā, in sixty stanzas.

Incipit: ǁ śrīgaṇeśāya namaḥ ǁ atha Sikṣāṃ pravakṣyāmi Pāṇinīyaṃ mataṃ yathā ǁ śāstrānupūrvaṃ tad vidyād yathoktaṃ lokavedayoḥ ǁ 1 ǁ
Explicit: trinayanam abhimukhaniḥsṛtām imāṃ ya iha paṭhet prayataś ca sadā dvijaḥ ǁ sa bhavati dhanadhānyapaśuputrakīrttimān atuḷaṃ ca sukhaṃ samaśnute divīti divīti ǁ 60 ǁ ǁ iti Śikṣā samāptaḥ ǁ atha śikṣām ātmodāttaś ca hakāraṃ svarāṇāṃ yathā gityacospaṣṭodāttaṃ cāṣas tu śaṃkara ekādaśa ǁ
2. [fols. 8-11]

The Jyotiṣa, in thirty-six stanzas, the Ṛg-veda recension, by Lagadha.

Incipit: ǁ śrīgaṇeśāya namaḥ ǁ paṃcasaṃvatsaramayaṃ yugādhyakṣaṃ Prajāpatiṃ ǁ dinartvayanamāsāṃgaṃ praṇamya śirasā śuciḥ ǁ 1 ǁ praṇamya śirasā kālam abhivādya Sarasvatīṃ ǁ kālajñanaṃ pravakṣyāmi Lagadhasya mahātmanaḥ ǁ 2 ǁ
Explicit: vedā hi yajñārtham abhipravṛttāḥ kālānupūrvā vihitāś ca yajñāḥ ǁ tasmād idaṃ kālavidhānaśāstraṃ yo Jyotiṣaṃ veda sa veda yajñān yo jyotiṣaṃ veda sa veda yajñān iti ǁ 36 ǁ ǁ paṃcasaṃvatsaraṃcprapadye te kāryāḥ kalā daśa ca yāḥ parva savitā viṣuvaṃ sapta ǁ iti Jyotiṣaṃ samāptaṃ ǁ
3. [fols. 12-18]

The Chandas Sūtra, by Piṅgala, in eight adhyāyas.

Incipit: ǁ śrīgaṇeśāya namaḥ ǁ mayarasatajabhanalagasaṃmitaṃ bhramati vāṅmayaṃ jagati yasya ǁ sa jayati Piṃgalanāgaḥ Śivaprasādād viśuddhamatiḥ ǁ
Explicit: dvir dvyūnaṃ | tadaṃtānāṃ | eko neddhā | pare pūrṇaṃ pare pūrṇam iti ǁ 19 ǁ ǁ iti Chaṃdasy aṣṭamo ’dhyāyaḥ ǁ ǁ iti Piṃgalasūtraṃ samāptaṃ ǁ maya dvādaśa dhīḥ paṃcadaśa chaṃdaḥ ṣolaśa pādaḥ paroṣṇik prastārapaṃktir viṃśatir viṃśatir ekaviṃśatir devatādito ’ṣṭau catuḥśataṃ ṣaṣṭho viṃśatir viṃśatir yugaparāṃtikā trayodaśa vṛttaṃ gāvādau viṃśatir viṃśatir yavamatī trīṇi yatir viṃśatir vātormīm aṣṭādaśa praharṣinī viṃśatiḥ śārdūlavikrīḍitaṃ paṃcadaśātrānuktaṃ saptadaśāṣṭādaśa ǁ
4. [fols. 19-27]

The Nighaṇṭu, in five adhyāyas, accented.

Incipit: ǁ śrīgaṇeśāya namaḥ ǁ ǁ oṃ ǁ gauḥ | gmā | jmā | kṣmā | kṣā | kṣamā | &c.
Explicit: vasavaḥ | vājinaḥ | devapatnyo devapatnya ity ekatriṃśat padāni ǁ 6 ǁ agnir draviṇodā aśvo vāyuḥ śyeno ‘śvinau ṣaṭ ǁ ǁ iti Nighaṃṭe paṃcamo ’dhyāyaḥ ǁ ǁ iti Nighaṃṭaḥ samāptaḥ ǁ
5. [fols. 29-153]

The uttaraṣaṭka of Yāska’s Nirukta, in eight adhyāyas. The verses are accented.

Incipit: ǁ śrīgaṇeśāya namaḥ ǁ śrīvedavyāsāya namaḥ ǁ oṃ ǁ ǁ athāto daivataṃ tad yāni nāmāni | prādhānyastutīnāṃ devatānāṃ | tad daivatam ity ācakṣate | &c.

Physical Description

Form: pothī
Support: Paper.
Extent: ii + 156
Dimensions (binding): 22.2 × 12.4 cm.

Hand(s)

Devanāgarī.

1–4 written by Themṭe Jayarāma Bhaṭṭa; 5 by Themṭe Siddheśvara. Colophons:

Theṃṭe ityupanāmnā Jayarāmabhaṭṭena likhitaṃ ‖ at the end of 1.

Theṃṭe ityupaśarmabhaṭṭajayarāmasyedaṃ pustakaṃ ‖ at the end of 2–4.

Theṃṭe ityupaśarmabhaṭṭasiddheśvarasyedaṃ pustakaṃ samāptaṃ ‖ at the end of 5.

For further information as to Jayarāma, whose son was Siddhesvara and father Yādava, see the particulars given in the colophons to a MS. of the Aitareya Brāhmaṇa, bought from Quaritch by Max Müller in 1870, Wickremasinghe, J. R.A. S., 1902, pp. 628–629.

History

Origin: A. D. 1738–1781.

the following dates are given:

(1) śake 1665 ⟨1743⟩ rudhirodgārīsaṃvatsare kārttikaśuddha ekādasyāṃ |

(3) śake 1665 rudhirodgārīsaṃvatsare |

(4) śake 1660 ⟨1738⟩ kāḷayuktanāmasaṃvatsare āṣāḍhaśukladaśamīguruvāsare |

(5) śake 1703 ⟨1781⟩ plavanāmasaṃvatsare āṣāḍhakṛṣṇasaptamyāṃ bhṛguvāsare taddinī |

Provenance and Acquisition

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1079 (1–5), pp. 105-106

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1079 (1–5), pp. 105-106

Funding of Cataloguing

We Are Our History