A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. e. 54

MSS. Sansk. e.

NOTE: This record has yet to be fully checked.

Bālarāmāyaṇa, Uttararāmacarita, Mādhavānalakā-makandalākathā, Nalacampū, &c., 17th cent.?

Contents

Language(s): Sanskrit.

Physical Description

Form: pothī
Support: Birch bark (except ff. v and 407, which are on paper).
Extent: v + 407 + ii
Dimensions (binding): 19.1 × 17.1 cm.

Condition

the MS. has suffered much; seriously damaged are ff. v, 1–26, 37–73, 214, 233, 264, 406; slightly damaged are ff. 29–36, 74–104, 174, 175, 196.

Hand(s)

Devanāgarī in black ink.

History

Origin: 17th cent.?

it is not clear whether saṃ. 63 on f. 406v, l. 11, is meant for the date of the MS. If so, it would be a. d. 1687, a very likely date for this MS., though it may belong to the earlier part of the 17th century.

Provenance and Acquisition

Bought in 1887 from Dr. Eugen Hultzsch (MSS. 100, 95, 112, 64). Memorandum on f. 1: ‘K 15–18.’

MS. Sansk. e. 54(1) [fols v]

Contents

a fragment of Paṇḍit Madhusūdana’s Janmapatrī, The leaf is 21¼ x 6¾ in., written on paper in Devanāgarī.

Language(s): Sanskrit

Incipit: oṃ śrīsūryādibhyo gaganacarebhyo namo namaḥ om ity antar nadati niyataṃ yaḥ

MS. Sansk. e. 54(2) [fols 1-206]

Contents

Summary of Contents: the Bālarāmāyaṇa, a drama in ten acts, by Rājaśekhara. About one half of the first act (nine leaves at the beginning) is missing.

Language(s): Sanskrit

Incipit: Janakaḥ ǁ yan mīmāṃsayataḥ śru.… brahmaṇo viśvāmitramahāsunara.…
Explicit: iti śrīmahākavirājaśekhara-viracite Bālarāmāyaṇe Rāghavābhyudayo nāma daśamo ’ṅkaḥ ǁ yo jyāyaḥ kavirājaśabdam avahat kṛtsne ’pi bhūmaṇḍale srotasvinya ivāsvadhīnadhigatā yasyojjvalāḥ kīrtayaḥ | tasyeyaṃ bhuvi Rājaśekharakaveḥ kalāmṛtodgāriṇī kalpāntaṃ kavirājapaṅkajavane haṃśīyatāṃ Bhāratī ǁ ǁ samāptaṃ cedaṃ Bālarāmāyaṇākhyaṃ nāṭakaṃ ǁ

MS. Sansk. e. 54(3) [fols 206v-267]

Contents

the Uttararāmacarita, a drama in seven acts, by Bhavabhūti, with numerous glossea both in the margins and between the lines.

Language(s): Sanskrit

Incipit: oṃ svasti ǁ śrīgaṇeśāya namaḥ ǁ ǁ śreyo ’stu oṃ idaṃ kavibhyaḥ pūrvebhyo namo vaḥkaṃ śāsmahe (with a gloss: pra…?) | vandema hi satāṃ vācam asya tām ātmanaḥ kalāṃ ǁ
Explicit: śabdabrahmavidaḥ kaveḥ pariṇataprajñasya vāṇīm api ǁ ǁ iti parikramya niṣkrāntāḥ sarve ǁ ǁ ity Uttararāmacarite mahānāṭake saptamo ’ṅkaḥ samāptaḥ ǁ samāptaṃ cottararāmacaritābhidhaṃ mahānāṭakaṃ ǁ ǁ kṛtir iyaṃ mahākaver Lakṣmaṇakāśyapasya Bhavabhūter iti śubhaṃ ǁ …

MS. Sansk. e. 54(4) [fols 267v-283v]

Contents

the Mādhavānalakāmakandalākathā, a love story.

Language(s): Sanskrit

Incipit: oṃ svasti ǁ namo Gaṇeśāya ǁ praṇaumi parayā bhaktyā haṃsayānāṃ Sarasvatīm | yasyāḥ prasādam āsādya kariṣyāmi kathām imāṃ ǁ asti saṃsāratilakabhūtā Puṣpāvatī nāma nagarī ǁ
Explicit: ratnākaraḥ kiṃ kurute padārthair Vindhyācalaḥ kiṃ karibhiḥ karoti | śrīkhaṇḍakhaṇḍair Malayācalo vā paropakārāya satāṃ vibhūtiḥ ǁ iti Mādhavānalakāmakandalākathā samāptā ǁ

MS. Sansk. e. 54(5) [fols 283v-405]

Contents

the Nalacampū (or Damayantīkathā), in seven ucchvāsas, or ullāsas, by Trivikrama Bhaṭṭa.

Language(s): Sanskrit

Incipit: oṃ jayati girisutāyāḥ | &c.
Explicit: iti vivicara cakṣuṣo mṛgākṣi rajanir iyaṃ ca na yāti naiti nidrā | praharati madano ’pi duḥkhitānāṃ bata bahuśobhimukhībhavanty apāyāḥ ǁ ǁ iti śrītrivikramabhaṭṭaviracitāyāṃ Nalacampvāṃ saptama ucchvāsaḥ samāptaḥ ǁ ǁǁ

MS. Sansk. e. 54(6) [fols 405v-406v]

Contents

the Śivarātrinirṇaya (?), a fragment (?).

Language(s): Sanskrit

Incipit: oṃ atha śivarātrinirṇayaṃ trayodaśyas tage (?) marye (?) catasṛṣv eva rātriṣu | &c.

MS. Sansk. e. 54(7) [fols 407]

Contents

a fragment of some (lexicographical or grammatical) treatise on prepositions and particles.

Language(s): Sanskrit

Incipit: adhiḥ samuccaye praśne tathā pakṣāntare ’pi ca punaḥ sahārthayoḥ śaśvatsākṣāt pratyakṣatulyayoḥ ǁ 2 ǁ
Explicit: vārtā (?) sambādhyayoḥ kila ǁ 2 ǁ

Additional Information

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1097 (1–7), pp. 116-117

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1097 (1–7), pp. 116-117

Funding of Cataloguing

We Are Our History