MS. Sansk. e. 28
MSS. Sansk. e.
NOTE: This record has yet to be fully checked.
Dvārakāmāhātmya, A. D. 1462.
Contents
The Dvārakāmāhātmya from the Prahlāda Saṃhitā (of the Skanda Purāna?)
Language(s): Sanskrit.
Incipit: oṃ nama Puruṣottamāyaḥ ǁ tasminn evārṇṇave ghore | naṣṭe sthāvarajaṃgame | caṃdrārkapavane naṣṭe | yoniṣipralayaṃ gate ǁ 1 ǁ evaṃ bānodake kāle | Nāradaḥ paripṛcchati | dvāravenyāṃ suṣāsīnaṃ | bhagavaṃtaṃ Janārddanaṃ ǁ 2 ǁ keṣu keṣu ca rūpeṣu | draṣṭavyo ‘si mayā prabho | taṃ me kathaya ta – na | anugrāhyo yadāhare ǁ 3 ǁ śrībhagavān uvāca | &c.
Explicit: tena dvāreṇa vaiyāṃti narā nirdhūnakilbiṣāḥ | tasmin kṣetre sthitā ye ca | kṛmikīṭapataṃgakāḥ ǁ 7 ǁ te sarve caturbhujā bhūtvā | yāṃti Viṣṇoḥ paraṃ padaṃ | etad dha kathitaṃ sarvaṃ rahasyaṃ paramaṃ Hareḥ ǁ 8 ǁ yathā saṃtoṣam āyāti | tatha ca jñāyate vibhuḥ | iti Prahlādoktasaṃhitāyāṃ Dvārakāṃmāhātmya samāptam iti ǁ cha ǁ
Physical Description
Form: pothī
Support: Paper.
Extent: ii + 39
Dimensions (binding): 20.6 × 13.3 cm.
Hand(s)
Devanāgarī.
History
Origin: A. D. 1462.
svastisaṃvat 1518 ⟨1462⟩ varṣe aśvinavadirasome ǁ likhitam idaṃ ||
Provenance and Acquisition
Bought in 1880 from Quaritch.
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1171, p. 148
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1171, p. 148
Funding of Cataloguing
We Are Our History