MS. Sansk. e. 11
MSS. Sansk. e.
NOTE: This record has yet to be fully checked.
Kapilasmṛti, A.D. 1826?
Contents
The Kapilasmṛti, or the Dharmaśāstra of Kapila, described on the cover (in Grantha characters) as Kapilasmṛtih Ācārakāṇdaḥ’s
Language(s): Sanskrit.
Incipit: Kapilasmṛti ǁ purā tu Śaunaka śrīmān bhāvinaṃ kalim īkṣya vai | bhītotyaṃttaṃ kalau bhūmyāṃ tiṣṭhed vipratvam ity asau | atyaṃttaṃ ciṃttayāviṣṭaḥ Kapilaṃ Viṣṇurūpiṇaṃ | avaśād āgataṃ vīkṣya prahṛṣṭas satvaraṃ tadā | samuddhāyabhivādyainaṃ gām arghyaṃm udakaṃ śivaṃ | kalpayitvā naṣṭaśramaṃ paścāt prāṃjalir abravīt | Śaunakaḥ | kalau pāpaikabahuḷe dharmānuṣthānavarjite | kadhaṃ tiṣṭhati vipratvaṃ bhūtale vada me mahan | saṃśayo ’tīva sumahān | vartate ciṃddi taṃ vibho | iti tena kṛtapraśnaḥ Kapilas sa sanātanaḥ | smayaṃ kṛtvā jagadbharttā sasmitaṃ vākyam abravīt | tvaṃ mahān asi sarvajñaḥ sarvavedavidāṃ varaḥ | &c.
Explicit: upanītiḥ punar api krūrakarmasu kevalaṃ vaṭagarbhādikaṃ ccāpi kāryam eveti niṣkṛtau | pravadaṃtti mahātmānaḥ nadīsnānādikāni ca | kṛchrapratinidhitvena kecid āhuḥ ca pāpināṃ | anugrahāya saulabhyakāraṇāya ca tādṛśe | purṣasūktaṃ cca samakaṃ śivasaṃkkalpakaṃ tadhā | (blank) vaiṣṇavagāyartyā śākhā copaniṣat tu vā | tryaṃbbakam idaṃ Viṣṇu ppādakās tārakā smṛtāḥ | sarveṣv api ca kṛtyeṣu Kapilenedam īritaṃ | dharmaśāstraṃ mahāsāraṃ sarvalokopakārakaṃ | paṭhan bhaktya dvijo nityam aśvamedhaphalaṃ labhet | iti saṃpūrṇaṃ ǁ
Physical Description
Form: pothī
Support: English paper, water-marked ‘E. Wise 1826,’ and ‘J. Whatman 1826.’
Extent: + +
Dimensions (binding): 20.3 × 16.5 cm.
Hand(s)
Devanāgarī in black ink.
History
Origin: A. D. 1826?
written in or about a. d. 1826, as shown by the water-mark.
Provenance and Acquisition
? Bought
Record Sources
Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1488, p. 278
Availability
Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.
Bibliography
Printed descriptions:
Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1488, p. 278
Funding of Cataloguing
We Are Our History