A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Sansk. e. 11

MSS. Sansk. e.

NOTE: This record has yet to be fully checked.

Kapilasmṛti, A.D. 1826?

Contents

The Kapilasmṛti, or the Dharmaśāstra of Kapila, described on the cover (in Grantha characters) as Kapilasmṛtih Ācārakāṇdaḥ’s

Language(s): Sanskrit.

Incipit: Kapilasmṛti ǁ purā tu Śaunaka śrīmān bhāvinaṃ kalim īkṣya vai | bhītotyaṃttaṃ kalau bhūmyāṃ tiṣṭhed vipratvam ity asau | atyaṃttaṃ ciṃttayāviṣṭaḥ Kapilaṃ Viṣṇurūpiṇaṃ | avaśād āgataṃ vīkṣya prahṛṣṭas satvaraṃ tadā | samuddhāyabhivādyainaṃ gām arghyaṃm udakaṃ śivaṃ | kalpayitvā naṣṭaśramaṃ paścāt prāṃjalir abravīt | Śaunakaḥ | kalau pāpaikabahuḷe dharmānuṣthānavarjite | kadhaṃ tiṣṭhati vipratvaṃ bhūtale vada me mahan | saṃśayo ’tīva sumahān | vartate ciṃddi taṃ vibho | iti tena kṛtapraśnaḥ Kapilas sa sanātanaḥ | smayaṃ kṛtvā jagadbharttā sasmitaṃ vākyam abravīt | tvaṃ mahān asi sarvajñaḥ sarvavedavidāṃ varaḥ | &c.
Explicit: upanītiḥ punar api krūrakarmasu kevalaṃ vaṭagarbhādikaṃ ccāpi kāryam eveti niṣkṛtau | pravadaṃtti mahātmānaḥ nadīsnānādikāni ca | kṛchrapratinidhitvena kecid āhuḥ ca pāpināṃ | anugrahāya saulabhyakāraṇāya ca tādṛśe | purṣasūktaṃ cca samakaṃ śivasaṃkkalpakaṃ tadhā | (blank) vaiṣṇavagāyartyā śākhā copaniṣat tu vā | tryaṃbbakam idaṃ Viṣṇu ppādakās tārakā smṛtāḥ | sarveṣv api ca kṛtyeṣu Kapilenedam īritaṃ | dharmaśāstraṃ mahāsāraṃ sarvalokopakārakaṃ | paṭhan bhaktya dvijo nityam aśvamedhaphalaṃ labhet | iti saṃpūrṇaṃ ǁ

Physical Description

Form: pothī
Support: English paper, water-marked ‘E. Wise 1826,’ and ‘J. Whatman 1826.’
Extent: + +
Dimensions (binding): 20.3 × 16.5 cm.

Hand(s)

Devanāgarī in black ink.

History

Origin: A. D. 1826?

written in or about a. d. 1826, as shown by the water-mark.

Provenance and Acquisition

? Bought

Record Sources

Summary description abbreviated from the following sources:
Winternitz and Keith, Catalogue of Sanskrit manuscripts, no. 1488, p. 278

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Moriz Winternitz and Arthur Berriedale Keith, Catalogue of Sanskrit manuscripts in the Bodleian Library (Oxford, 1905), no. 1488, p. 278

Funding of Cataloguing

We Are Our History