A catalogue of South Asian Manuscripts at the Bodleian Libraries

OR BROWSE BY

MS. Ind. Inst. Sansk. 66

MSS. Ind. Inst. Sansk.

NOTE: This record has yet to be fully checked.

Saubhāgyacintāmaṇi, 18th cent.

Contents

Language(s): Sanskrit.

Incipit: [1v] oṃ namo gurave | śrīgaṇeśāya namaḥ | oṃ bhagavan deva deveśa taṃtramaṃtrābdhipāraga | tvatprasādān mayā taṃtro Rudrayāmala iśvari ǁ viśvahaṃso jagaddevī yāmalā ḍāmarā śrutā | āgamasya śrutaḥ siṃdḣulahari ca samuecayaḥ ǁ tathāpi saṃiayo deva na yāta me parātmanoḥ | punas tvayāśu nirṇītaṃ śrītrikūṭārahasyakaṃ ǁ sarvasvākhyas taṃtranāthas Tripurātilakābhīdhaḥ | Ṣoḍaśīhṛdayākhyo ’pi iaṃtrarājo mayā śrutāḥ ǁ Syāmīhṛdayanāmāpi Kālītaṃtras tvayā smṛtaḥ I Asitāsahitakhyatās tatha Bhairavataṃtrakaḥ ǁ Muṃḍamālābhidhas iatra śruto me saṃśayogataḥ | tvayaiva punar iśāna sūcitaṃ pāradaivataṃ ǁ Parārahasyakaṃ divyaṃ parāpararahasyakaṃ | śruta yair na mahādevi Paraciṃtāmmiḥ paraḥ ǁ taṃtreśvaraḥ kṛtas teṣāṃ saṃśayo yāti māṃtrikaḥ | taṃtreśvaraṃ tam adya tvaṃ paraciṃtāmaṇiparaṃ ǁ vada vāg vādinī siddhyai tatsaṃśayanirṛttaye | śrībhairavaḥ | oṃ maṃtraikasāraṃ bhavasiṃdhupāraṃ manovihāraṃ tripuraikahāraṃ | Saubhāgyaciṃtāmaṇināmadheyaṃ taṃtraṃ pravakṣyāmi Parārahasyakaṃ ǁ

Physical Description

Form: pothī
Support: Indian paper.
Extent: 37
Dimensions (binding): 21.0 × 10.8 cm.

Hand(s)

Devanāgarī.

History

Origin: 18th cent.

18th cent. probably.

Provenance and Acquisition

Presented by Sir M. Monier-Williams (no. 31).

Record Sources

Summary description abbreviated from the following sources:
Keith, Catalogue of Sanskrit and Prākrit MSS in the Indian Institute Library, no. 96, pp. 53-54

Availability

Entry to read in the Library is permitted only on presentation of a valid reader's card (for admissions procedures contact Bodleian Admissions). Contact specialcollections.enquiries@bodleian.ox.ac.uk for further information on the availability of this manuscript.

Bibliography

    Printed descriptions:

    Arthur Berriedale Keith, A Catalogue of the Sanskrit and Prākrit MSS. in the Indian Institute Library Oxford (Oxford, 1903), no. 96, pp. 53-54

Funding of Cataloguing

We Are Our History